Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 6:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 tato .aruNavarNo .apara eko .ashvo nirgatavAn tadArohiNi pR^ithivItaH shAntyapaharaNasya lokAnAM madhye parasparaM pratighAtotpAdanasya cha sAmarthyaM samarpitam, eko bR^ihatkha Ngo .api tasmA adAyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ततो ऽरुणवर्णो ऽपर एको ऽश्वो निर्गतवान् तदारोहिणि पृथिवीतः शान्त्यपहरणस्य लोकानां मध्ये परस्परं प्रतिघातोत्पादनस्य च सामर्थ्यं समर्पितम्, एको बृहत्खङ्गो ऽपि तस्मा अदायि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততো ঽৰুণৱৰ্ণো ঽপৰ একো ঽশ্ৱো নিৰ্গতৱান্ তদাৰোহিণি পৃথিৱীতঃ শান্ত্যপহৰণস্য লোকানাং মধ্যে পৰস্পৰং প্ৰতিঘাতোৎপাদনস্য চ সামৰ্থ্যং সমৰ্পিতম্, একো বৃহৎখঙ্গো ঽপি তস্মা অদাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততো ঽরুণৱর্ণো ঽপর একো ঽশ্ৱো নির্গতৱান্ তদারোহিণি পৃথিৱীতঃ শান্ত্যপহরণস্য লোকানাং মধ্যে পরস্পরং প্রতিঘাতোৎপাদনস্য চ সামর্থ্যং সমর্পিতম্, একো বৃহৎখঙ্গো ঽপি তস্মা অদাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတော 'ရုဏဝရ္ဏော 'ပရ ဧကော 'ၑွော နိရ္ဂတဝါန် တဒါရောဟိဏိ ပၖထိဝီတး ၑာန္တျပဟရဏသျ လောကာနာံ မဓျေ ပရသ္ပရံ ပြတိဃာတောတ္ပာဒနသျ စ သာမရ္ထျံ သမရ္ပိတမ်, ဧကော ဗၖဟတ္ခင်္ဂေါ 'ပိ တသ္မာ အဒါယိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tatO 'ruNavarNO 'para EkO 'zvO nirgatavAn tadArOhiNi pRthivItaH zAntyapaharaNasya lOkAnAM madhyE parasparaM pratighAtOtpAdanasya ca sAmarthyaM samarpitam, EkO bRhatkhaggO 'pi tasmA adAyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 6:4
17 अन्तरसन्दर्भाः  

pitR^imAtR^ishchashrUbhiH sAkaM sutasutAbadhU rvirodhayitu nchAgateाsmi|


yUya ncha saMgrAmasya raNasya chADambaraM shroShyatha, avadhadvvaM tena cha nchalA mA bhavata, etAnyavashyaM ghaTiShyante, kintu tadA yugAnto nahi|


tadA yIshuH pratyavadad IshvareNAdattaM mamopari tava kimapyadhipatitvaM na vidyate, tathApi yo jano mAM tava haste samArpayat tasya mahApAtakaM jAtam|


tataH svarge .aparam ekaM chitraM dR^iShTaM mahAnAga eka upAtiShThat sa lohitavarNastasya sapta shirAMsi sapta shR^i NgANi shiraHsu cha sapta kirITAnyAsan|


yo jano .aparAn vandIkR^itya nayati sa svayaM vandIbhUya sthAnAntaraM gamiShyati, yashcha kha Ngena hanti sa svayaM kha Ngena ghAniShyate| atra pavitralokAnAM sahiShNutayA vishvAsena cha prakAshitavyaM|


tato .aham AtmanAviShTastena dUtena prAntaraM nItastatra nindAnAmabhiH paripUrNaM saptashirobhi rdashashR^i Ngaishcha vishiShTaM sindUravarNaM pashumupaviShTA yoShidekA mayA dR^iShTA|


mama dR^iShTigocharasthA sA nArI pavitralokAnAM rudhireNa yIshoH sAkShiNAM rudhireNa cha mattAsIt tasyA darshanAt mamAtishayam Ashcharyyaj nAnaM jAtaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्