Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 6:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 te cha girIn shailAMshcha vadanti yUyam asmadupari patitvA siMhAsanopaviShTajanasya dR^iShTito meShashAvakasya kopAchchAsmAn gopAyata;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 ते च गिरीन् शैलांश्च वदन्ति यूयम् अस्मदुपरि पतित्वा सिंहासनोपविष्टजनस्य दृष्टितो मेषशावकस्य कोपाच्चास्मान् गोपायत;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তে চ গিৰীন্ শৈলাংশ্চ ৱদন্তি যূযম্ অস্মদুপৰি পতিৎৱা সিংহাসনোপৱিষ্টজনস্য দৃষ্টিতো মেষশাৱকস্য কোপাচ্চাস্মান্ গোপাযত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তে চ গিরীন্ শৈলাংশ্চ ৱদন্তি যূযম্ অস্মদুপরি পতিৎৱা সিংহাসনোপৱিষ্টজনস্য দৃষ্টিতো মেষশাৱকস্য কোপাচ্চাস্মান্ গোপাযত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တေ စ ဂိရီန် ၑဲလာံၑ္စ ဝဒန္တိ ယူယမ် အသ္မဒုပရိ ပတိတွာ သိံဟာသနောပဝိၐ္ဋဇနသျ ဒၖၐ္ဋိတော မေၐၑာဝကသျ ကောပါစ္စာသ္မာန် ဂေါပါယတ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tE ca girIn zailAMzca vadanti yUyam asmadupari patitvA siMhAsanOpaviSTajanasya dRSTitO mESazAvakasya kOpAccAsmAn gOpAyata;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 6:16
21 अन्तरसन्दर्भाः  

yIshuH pratyavadat, tvaM satyamuktavAn; ahaM yuShmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvashaktimato dakShiNapArshve sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkShadhve|


tadA sa teShAmantaHkaraNAnAM kAThinyAddheto rduHkhitaH krodhAt chartuिdasho dR^iShTavAn taM mAnuShaM gaditavAn taM hastaM vistAraya, tatastena haste vistR^ite taddhasto.anyahastavad arogo jAtaH|


tadA he shailA asmAkamupari patata, he upashailA asmAnAchChAdayata kathAmIdR^ishIM lokA vakShyanti|


aparaM svargAd yasya ravo mayAshrAvi sa puna rmAM sambhAvyAvadat tvaM gatvA samudramedinyostiShThato dUtasya karAt taM vistIrNa kShudragranthaM gR^ihANa, tena mayA dUtasamIpaM gatvA kathitaM grantho .asau dIyatAM|


tasya vaktrAd ekastIkShaNaH kha Ngo nirgachChati tena kha Ngena sarvvajAtIyAstenAghAtitavyAH sa cha lauhadaNDena tAn chArayiShyati sarvvashaktimata Ishvarasya prachaNDakoparasotpAdakadrAkShAkuNDe yadyat tiShThati tat sarvvaM sa eva padAbhyAM pinaShTi|


tataH shuklam ekaM mahAsiMhAsanaM mayA dR^iShTaM tadupaviShTo .api dR^iShTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


tenAhaM tatkShaNAd AtmAviShTo bhUtvA .apashyaM svarge siMhAsanamekaM sthApitaM tatra siMhAsane eko jana upaviShTo .asti|


tasya siMhAsanasya madhyAt taDito ravAH stanitAni cha nirgachChanti siMhAsanasyAntike cha sapta dIpA jvalanti ta Ishvarasya saptAtmAnaH|


itthaM taiH prANibhistasyAnantajIvinaH siMhAsanopaviShTasya janasya prabhAve gaurave dhanyavAde cha prakIrttite


anantaraM tasya sihAsanopaviShTajanasya dakShiNaste .anta rbahishcha likhitaM patramekaM mayA dR^iShTaM tat saptamudrAbhira NkitaM|


ta uchchairidaM gadanti, he pavitra satyamaya prabho asmAkaM raktapAte pR^ithivInivAsibhi rvivadituM tasya phala dAtu ncha kati kAlaM vilambase?


tasmin samaye mAnavA mR^ityuM mR^igayiShyante kintu prAptuM na shakShyanti, te prANAn tyaktum abhilaShiShyanti kintu mR^ityustebhyo dUraM palAyiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्