Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 5:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 kintu teShAM prAchInAnAm eko jano mAmavadat mA rodIH pashya yo yihUdAvaMshIyaH siMho dAyUdo mUlasvarUpashchAsti sa patrasya tasya saptamudrANA ncha mochanAya pramUtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 किन्तु तेषां प्राचीनानाम् एको जनो मामवदत् मा रोदीः पश्य यो यिहूदावंशीयः सिंहो दायूदो मूलस्वरूपश्चास्ति स पत्रस्य तस्य सप्तमुद्राणाञ्च मोचनाय प्रमूतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কিন্তু তেষাং প্ৰাচীনানাম্ একো জনো মামৱদৎ মা ৰোদীঃ পশ্য যো যিহূদাৱংশীযঃ সিংহো দাযূদো মূলস্ৱৰূপশ্চাস্তি স পত্ৰস্য তস্য সপ্তমুদ্ৰাণাঞ্চ মোচনায প্ৰমূতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কিন্তু তেষাং প্রাচীনানাম্ একো জনো মামৱদৎ মা রোদীঃ পশ্য যো যিহূদাৱংশীযঃ সিংহো দাযূদো মূলস্ৱরূপশ্চাস্তি স পত্রস্য তস্য সপ্তমুদ্রাণাঞ্চ মোচনায প্রমূতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကိန္တု တေၐာံ ပြာစီနာနာမ် ဧကော ဇနော မာမဝဒတ် မာ ရောဒီး ပၑျ ယော ယိဟူဒါဝံၑီယး သိံဟော ဒါယူဒေါ မူလသွရူပၑ္စာသ္တိ သ ပတြသျ တသျ သပ္တမုဒြာဏာဉ္စ မောစနာယ ပြမူတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kintu tESAM prAcInAnAm EkO janO mAmavadat mA rOdIH pazya yO yihUdAvaMzIyaH siMhO dAyUdO mUlasvarUpazcAsti sa patrasya tasya saptamudrANAnjca mOcanAya pramUtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 5:5
25 अन्तरसन्दर्भाः  

kintu sa vyAghuTya tA uvAcha, he yirUshAlamo nAryyo yuyaM madarthaM na ruditvA svArthaM svApatyArtha ncha ruditi;


prabhustAM vilokya sAnukampaH kathayAmAsa, mA rodIH| sa samIpamitvA khaTvAM pasparsha tasmAd vAhakAH sthagitAstamyuH;


apara ncha ye rudanti vilapanti cha tAn sarvvAn janAn uvAcha, yUyaM mA rodiShTa kanyA na mR^itA nidrAti|


tau pR^iShTavantau he nAri kuto rodiShi? sAvadat lokA mama prabhuM nItvA kutrAsthApayan iti na jAnAmi|


asmAkaM sa prabhu ryIshuH khrIShTaH shArIrikasambandhena dAyUdo vaMshodbhavaH


apara yIshAyiyo.api lilekha, yIshayasya tu yat mUlaM tat prakAshiShyate tadA| sarvvajAtIyanR^iNA ncha shAsakaH samudeShyati| tatrAnyadeshilokaishcha pratyAshA prakariShyate||


vastutastu yaM vaMshamadhi mUsA yAjakatvasyaikAM kathAmapi na kathitavAn tasmin yihUdAvaMshe.asmAkaM prabhu rjanma gR^ihItavAn iti suspaShTaM|


yat prakAshitaM vAkyam IshvaraH svadAsAnAM nikaTaM shIghramupasthAsyantInAM ghaTanAnAM darshanArthaM yIshukhrIShTe samarpitavAn tat sa svIyadUtaM preShya nijasevakaM yohanaM j nApitavAn|


maNDalIShu yuShmabhyameteShAM sAkShyadAnArthaM yIshurahaM svadUtaM preShitavAn, ahameva dAyUdo mUlaM vaMshashcha, ahaM tejomayaprabhAtIyatArAsvarUpaH|


aparamahaM yathA jitavAn mama pitrA cha saha tasya siMhAsana upaviShTashchAsmi, tathA yo jano jayati tamahaM mayA sArddhaM matsiMhAsana upaveshayiShyAmi|


te chaturviMshatiprAchInA api tasya siMhAsanopaviShTasyAntike praNinatya tam anantajIvinaM praNamanti svIyakirITAMshcha siMhAsanasyAntike nikShipya vadanti,


tasya siMhAsane chaturdikShu chaturviMshatisiMhAsanAni tiShThanti teShu siMhAsaneShu chaturviMshati prAchInalokA upaviShTAste shubhravAsaHparihitAsteShAM shirAMsi cha suvarNakirITai rbhUShitAni|


ato yastat patraM vivarItuM nirIkShitu nchArhati tAdR^ishajanasyAbhAvAd ahaM bahu roditavAn|


anantaraM mayi nirIkShamANe meShashAvakena tAsAM saptamudrANAm ekA mudrA muktA tatasteShAM chaturNAm ekasya prANina Agatya pashyetivAchako meghagarjanatulyo ravo mayA shrutaH|


tataH paraM teShAM prAchInAnAm eko jano mAM sambhAShya jagAda shubhraparichChadaparihitA ime ke? kuto vAgatAH?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्