Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 5:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 ato yastat patraM vivarItuM nirIkShitu nchArhati tAdR^ishajanasyAbhAvAd ahaM bahu roditavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अतो यस्तत् पत्रं विवरीतुं निरीक्षितुञ्चार्हति तादृशजनस्याभावाद् अहं बहु रोदितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অতো যস্তৎ পত্ৰং ৱিৱৰীতুং নিৰীক্ষিতুঞ্চাৰ্হতি তাদৃশজনস্যাভাৱাদ্ অহং বহু ৰোদিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অতো যস্তৎ পত্রং ৱিৱরীতুং নিরীক্ষিতুঞ্চার্হতি তাদৃশজনস্যাভাৱাদ্ অহং বহু রোদিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အတော ယသ္တတ် ပတြံ ဝိဝရီတုံ နိရီက္ၐိတုဉ္စာရှတိ တာဒၖၑဇနသျာဘာဝါဒ် အဟံ ဗဟု ရောဒိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 atO yastat patraM vivarItuM nirIkSitunjcArhati tAdRzajanasyAbhAvAd ahaM bahu rOditavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 5:4
4 अन्तरसन्दर्भाः  

tataH paraM mayA dR^iShTipAtaM kR^itvA svarge muktaM dvAram ekaM dR^iShTaM mayA sahabhAShamANasya cha yasya tUrIvAdyatulyo ravaH pUrvvaM shrutaH sa mAm avochat sthAnametad Arohaya, itaH paraM yena yena bhavitavyaM tadahaM tvAM darshayiShye|


kintu svargamarttyapAtAleShu tat patraM vivarItuM nirIkShitu ncha kasyApi sAmarthyaM nAbhavat|


kintu teShAM prAchInAnAm eko jano mAmavadat mA rodIH pashya yo yihUdAvaMshIyaH siMho dAyUdo mUlasvarUpashchAsti sa patrasya tasya saptamudrANA ncha mochanAya pramUtavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्