Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 5:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 tatpashchAd eko balavAn dUto dR^iShTaH sa uchchaiH svareNa vAchamimAM ghoShayati kaH patrametad vivarItuM tammudrA mochayitu nchArhati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तत्पश्चाद् एको बलवान् दूतो दृष्टः स उच्चैः स्वरेण वाचमिमां घोषयति कः पत्रमेतद् विवरीतुं तम्मुद्रा मोचयितुञ्चार्हति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তৎপশ্চাদ্ একো বলৱান্ দূতো দৃষ্টঃ স উচ্চৈঃ স্ৱৰেণ ৱাচমিমাং ঘোষযতি কঃ পত্ৰমেতদ্ ৱিৱৰীতুং তম্মুদ্ৰা মোচযিতুঞ্চাৰ্হতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তৎপশ্চাদ্ একো বলৱান্ দূতো দৃষ্টঃ স উচ্চৈঃ স্ৱরেণ ৱাচমিমাং ঘোষযতি কঃ পত্রমেতদ্ ৱিৱরীতুং তম্মুদ্রা মোচযিতুঞ্চার্হতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတ္ပၑ္စာဒ် ဧကော ဗလဝါန် ဒူတော ဒၖၐ္ဋး သ ဥစ္စဲး သွရေဏ ဝါစမိမာံ ဃောၐယတိ ကး ပတြမေတဒ် ဝိဝရီတုံ တမ္မုဒြာ မောစယိတုဉ္စာရှတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tatpazcAd EkO balavAn dUtO dRSTaH sa uccaiH svarENa vAcamimAM ghOSayati kaH patramEtad vivarItuM tammudrA mOcayitunjcArhati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 5:2
8 अन्तरसन्दर्भाः  

anantaraM svargAd avarohan apara eko mahAbalo dUto mayA dR^iShTaH, sa parihitameghastasya shirashcha meghadhanuShA bhUShitaM mukhamaNDala ncha sUryyatulyaM charaNau cha vahnistambhasamau|


anantaram eko balavAn dUto bR^ihatpeShaNIprastaratulyaM pAShANamekaM gR^ihItvA samudre nikShipya kathitavAn, IdR^igbalaprakAshena bAbil mahAnagarI nipAtayiShyate tatastasyA uddeshaH puna rna lapsyate|


anantaraM tasya sihAsanopaviShTajanasya dakShiNaste .anta rbahishcha likhitaM patramekaM mayA dR^iShTaM tat saptamudrAbhira NkitaM|


kintu teShAM prAchInAnAm eko jano mAmavadat mA rodIH pashya yo yihUdAvaMshIyaH siMho dAyUdo mUlasvarUpashchAsti sa patrasya tasya saptamudrANA ncha mochanAya pramUtavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्