Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 5:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 aparaM nirIkShamANena mayA siMhAsanasya prANichatuShTayasya prAchInavargasya cha parito bahUnAM dUtAnAM ravaH shrutaH, teShAM saMkhyA ayutAyutAni sahasrasahastrANi cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरं निरीक्षमाणेन मया सिंहासनस्य प्राणिचतुष्टयस्य प्राचीनवर्गस्य च परितो बहूनां दूतानां रवः श्रुतः, तेषां संख्या अयुतायुतानि सहस्रसहस्त्राणि च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰং নিৰীক্ষমাণেন মযা সিংহাসনস্য প্ৰাণিচতুষ্টযস্য প্ৰাচীনৱৰ্গস্য চ পৰিতো বহূনাং দূতানাং ৰৱঃ শ্ৰুতঃ, তেষাং সংখ্যা অযুতাযুতানি সহস্ৰসহস্ত্ৰাণি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরং নিরীক্ষমাণেন মযা সিংহাসনস্য প্রাণিচতুষ্টযস্য প্রাচীনৱর্গস্য চ পরিতো বহূনাং দূতানাং রৱঃ শ্রুতঃ, তেষাং সংখ্যা অযুতাযুতানি সহস্রসহস্ত্রাণি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရံ နိရီက္ၐမာဏေန မယာ သိံဟာသနသျ ပြာဏိစတုၐ္ဋယသျ ပြာစီနဝရ္ဂသျ စ ပရိတော ဗဟူနာံ ဒူတာနာံ ရဝး ၑြုတး, တေၐာံ သံချာ အယုတာယုတာနိ သဟသြသဟသ္တြာဏိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparaM nirIkSamANEna mayA siMhAsanasya prANicatuSTayasya prAcInavargasya ca paritO bahUnAM dUtAnAM ravaH zrutaH, tESAM saMkhyA ayutAyutAni sahasrasahastrANi ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 5:11
18 अन्तरसन्दर्भाः  

kintu sIyonparvvato .amareshvarasya nagaraM svargasthayirUshAlamam ayutAni divyadUtAH


AdamataH saptamaH puruSho yo hanokaH sa tAnuddishya bhaviShyadvAkyamidaM kathitavAn, yathA, pashya svakIyapuNyAnAm ayutai rveShTitaH prabhuH|


tataH paraM mahAjanatAyAH shabda iva bahutoyAnA ncha shabda iva gR^irutarastanitAnA ncha shabda iva shabdo .ayaM mayA shrutaH, brUta pareshvaraM dhanyaM rAjatvaM prAptavAn yataH| sa parameshvaro .asmAkaM yaH sarvvashaktimAn prabhuH|


tasya siMhAsane chaturdikShu chaturviMshatisiMhAsanAni tiShThanti teShu siMhAsaneShu chaturviMshati prAchInalokA upaviShTAste shubhravAsaHparihitAsteShAM shirAMsi cha suvarNakirITai rbhUShitAni|


aparaM siMhAsanasyAntike sphaTikatulyaH kAchamayo jalAshayo vidyate, aparam agrataH pashchAchcha bahuchakShuShmantashchatvAraH prANinaH siMhasanasya madhye chaturdikShu cha vidyante|


aparaM te chatvAraH prANinaH kathitavantastathAstu, tatashchaturviMshatiprAchInA api praNipatya tam anantakAlajIvinaM prANaman|


aparaM siMhAsanasya chaturNAM prANinAM prAchInavargasya cha madhya eko meShashAvako mayA dR^iShTaH sa Chedita iva tasya saptashR^i NgANi saptalochanAni cha santi tAni kR^itsnAM pR^ithivIM preShitA Ishvarasya saptAtmAnaH|


patre gR^ihIte chatvAraH prANinashchaturviMMshatiprAchInAshcha tasya meShashAvakasyAntike praNipatanti teShAm ekaikasya karayo rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtra ncha tiShThati tAni pavitralokAnAM prArthanAsvarUpANi|


tataH sarvve dUtAH siMhAsanasya prAchInavargasya prANichatuShTayasya cha paritastiShThantaH siMhAsanasyAntike nyUbjIbhUyeshvaraM praNamya vadanti,


aparam ashvArohisainyAnAM saMkhyA mayAshrAvi, te viMshatikoTaya Asan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्