Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 4:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 teShAM prathamaH prANI siMhAkAro dvitIyaH prANI govAtsAkArastR^itIyaH prANI manuShyavadvadanavishiShTashchaturthashcha prANI uDDIyamAnakuraropamaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तेषां प्रथमः प्राणी सिंहाकारो द्वितीयः प्राणी गोवात्साकारस्तृतीयः प्राणी मनुष्यवद्वदनविशिष्टश्चतुर्थश्च प्राणी उड्डीयमानकुररोपमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তেষাং প্ৰথমঃ প্ৰাণী সিংহাকাৰো দ্ৱিতীযঃ প্ৰাণী গোৱাৎসাকাৰস্তৃতীযঃ প্ৰাণী মনুষ্যৱদ্ৱদনৱিশিষ্টশ্চতুৰ্থশ্চ প্ৰাণী উড্ডীযমানকুৰৰোপমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তেষাং প্রথমঃ প্রাণী সিংহাকারো দ্ৱিতীযঃ প্রাণী গোৱাৎসাকারস্তৃতীযঃ প্রাণী মনুষ্যৱদ্ৱদনৱিশিষ্টশ্চতুর্থশ্চ প্রাণী উড্ডীযমানকুররোপমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တေၐာံ ပြထမး ပြာဏီ သိံဟာကာရော ဒွိတီယး ပြာဏီ ဂေါဝါတ္သာကာရသ္တၖတီယး ပြာဏီ မနုၐျဝဒွဒနဝိၑိၐ္ဋၑ္စတုရ္ထၑ္စ ပြာဏီ ဥဍ္ဍီယမာနကုရရောပမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tESAM prathamaH prANI siMhAkArO dvitIyaH prANI gOvAtsAkArastRtIyaH prANI manuSyavadvadanaviziSTazcaturthazca prANI uPPIyamAnakurarOpamaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 4:7
20 अन्तरसन्दर्भाः  

he bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duShTatayA shishava_iva bhUtvA buddhyA siddhA bhavata|


aparaM siMhAsanasyAntike sphaTikatulyaH kAchamayo jalAshayo vidyate, aparam agrataH pashchAchcha bahuchakShuShmantashchatvAraH prANinaH siMhasanasya madhye chaturdikShu cha vidyante|


aparaM dvitIyamudrAyAM tena mochitAyAM dvitIyasya prANina Agatya pashyeti vAk mayA shrutA|


aparaM tR^itIyamudrAyAM tana mochitAyAM tR^itIyasya prANina Agatya pashyeti vAk mayA shrutA, tataH kAlavarNa eko .ashvo mayA dR^iShTaH, tadArohiNo haste tulA tiShThati


anantaraM chaturthamudrAyAM tena mochitAyAM chaturthasya prANina Agatya pashyeti vAk mayA shrutA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्