Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 3:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 yeShvahaM prIye tAn sarvvAn bhartsayAmi shAsmi cha, atastvam udyamaM vidhAya manaH parivarttaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 येष्वहं प्रीये तान् सर्व्वान् भर्त्सयामि शास्मि च, अतस्त्वम् उद्यमं विधाय मनः परिवर्त्तय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যেষ্ৱহং প্ৰীযে তান্ সৰ্ৱ্ৱান্ ভৰ্ত্সযামি শাস্মি চ, অতস্ত্ৱম্ উদ্যমং ৱিধায মনঃ পৰিৱৰ্ত্তয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যেষ্ৱহং প্রীযে তান্ সর্ৱ্ৱান্ ভর্ত্সযামি শাস্মি চ, অতস্ত্ৱম্ উদ্যমং ৱিধায মনঃ পরিৱর্ত্তয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယေၐွဟံ ပြီယေ တာန် သရွွာန် ဘရ္တ္သယာမိ ၑာသ္မိ စ, အတသ္တွမ် ဥဒျမံ ဝိဓာယ မနး ပရိဝရ္တ္တယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yESvahaM prIyE tAn sarvvAn bhartsayAmi zAsmi ca, atastvam udyamaM vidhAya manaH parivarttaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 3:19
31 अन्तरसन्दर्भाः  

tAH sarvvAH kanyA utthAya pradIpAn AsAdayituM Arabhanta|


tasmAt tanmandirArtha udyogo yastu sa grasatIva mAm| imAM shAstrIyalipiM shiShyAHsamasmaran|


tathA kAryye nirAlasyA manasi cha sodyogAH santaH prabhuM sevadhvam|


kintu yadAsmAkaM vichAro bhavati tadA vayaM jagato janaiH samaM yad daNDaM na labhAmahe tadarthaM prabhunA shAstiM bhuMjmahe|


bhramakasamA vayaM satyavAdino bhavAmaH, aparichitasamA vayaM suparichitA bhavAmaH, mR^itakalpA vayaM jIvAmaH, daNDyamAnA vayaM na hanyAmahe,


pashyata teneshvarIyeNa shokena yuShmAkaM kiM na sAdhitaM? yatno doShaprakShAlanam asantuShTatvaM hArddam AsaktatvaM phaladAna nchaitAni sarvvANi| tasmin karmmaNi yUyaM nirmmalA iti pramANaM sarvveNa prakAreNa yuShmAbhi rdattaM|


kevalaM yuShmatsamIpe mamopasthitisamaye tannahi, kintu sarvvadaiva bhadramadhi sparddhanaM bhadraM|


yataH sa yathAsmAn sarvvasmAd adharmmAt mochayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kR^ite AtmadAnaM kR^itavAn|


yo janaH parIkShAM sahate sa eva dhanyaH, yataH parIkShitatvaM prApya sa prabhunA svapremakAribhyaH pratij nAtaM jIvanamukuTaM lapsyate|


ataH kutaH patito .asi tat smR^itvA manaH parAvarttya pUrvvIyakriyAH kuru na chet tvayA manasi na parivarttite .ahaM tUrNam Agatya tava dIpavR^ikShaM svasthAnAd apasArayiShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्