Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 3:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 tava kriyA mama gocharAH tvaM shIto nAsi tapto .api nAsIti jAnAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तव क्रिया मम गोचराः त्वं शीतो नासि तप्तो ऽपि नासीति जानामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তৱ ক্ৰিযা মম গোচৰাঃ ৎৱং শীতো নাসি তপ্তো ঽপি নাসীতি জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তৱ ক্রিযা মম গোচরাঃ ৎৱং শীতো নাসি তপ্তো ঽপি নাসীতি জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဝ ကြိယာ မမ ဂေါစရား တွံ ၑီတော နာသိ တပ္တော 'ပိ နာသီတိ ဇာနာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tava kriyA mama gOcarAH tvaM zItO nAsi taptO 'pi nAsIti jAnAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 3:15
23 अन्तरसन्दर्भाः  

yashcha sute sutAyAM vA mattodhikaM prIyate, seाpi na madarhaH|


duShkarmmaNAM bAhulyA ncha bahUnAM prema shItalaM bhaviShyati|


kopi manujo dvau prabhU sevituM na shaknoti, yasmAd ekaM saMmanya tadanyaM na sammanyate, yadvA ekatra mano nidhAya tadanyam avamanyate; tathA yUyamapIshvaraM lakShmI nchetyubhe sevituM na shaknutha|


tathA kAryye nirAlasyA manasi cha sodyogAH santaH prabhuM sevadhvam|


yadi kashchid yIshukhrIShTe na prIyate tarhi sa shApagrasto bhavet prabhurAyAti|


ahaM yadAgamiShyAmi, tadA yuShmAn yAdR^ishAn draShTuM nechChAmi tAdR^ishAn drakShyAmi, yUyamapi mAM yAdR^ishaM draShTuM nechChatha tAdR^ishaM drakShyatha, yuShmanmadhye vivAda IrShyA krodho vipakShatA parApavAdaH karNejapanaM darpaH kalahashchaite bhaviShyanti;


mayA yat prArthyate tad idaM yuShmAkaM prema nityaM vR^iddhiM gatvA


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


tava kriyAH shramaH sahiShNutA cha mama gocharAH, tvaM duShTAn soDhuM na shaknoShi ye cha preritA na santaH svAn preritAn vadanti tvaM tAn parIkShya mR^iShAbhAShiNo vij nAtavAn,


ki ncha tava viruddhaM mayaitat vaktavyaM yat tava prathamaM prema tvayA vyahIyata|


aparaM sArddisthasamite rdUtaM pratIdaM likha, yo jana Ishvarasya saptAtmanaH sapta tArAshcha dhArayati sa eva bhAShate, tava kriyA mama gocharAH, tvaM jIvadAkhyo .asi tathApi mR^ito .asi tadapi jAnAmi|


tava shItatvaM taptatvaM vA varaM bhavet, shIto na bhUtvA tapto .api na bhUtvA tvamevambhUtaH kadUShNo .asi tatkAraNAd ahaM svamukhAt tvAm udvamiShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्