Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 yohanaham etAni shrutavAn dR^iShTavAMshchAsmi shrutvA dR^iShTvA cha taddarshakadUtasya praNAmArthaM tachcharaNayorantike .apataM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 योहनहम् एतानि श्रुतवान् दृष्टवांश्चास्मि श्रुत्वा दृष्ट्वा च तद्दर्शकदूतस्य प्रणामार्थं तच्चरणयोरन्तिके ऽपतं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যোহনহম্ এতানি শ্ৰুতৱান্ দৃষ্টৱাংশ্চাস্মি শ্ৰুৎৱা দৃষ্ট্ৱা চ তদ্দৰ্শকদূতস্য প্ৰণামাৰ্থং তচ্চৰণযোৰন্তিকে ঽপতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যোহনহম্ এতানি শ্রুতৱান্ দৃষ্টৱাংশ্চাস্মি শ্রুৎৱা দৃষ্ট্ৱা চ তদ্দর্শকদূতস্য প্রণামার্থং তচ্চরণযোরন্তিকে ঽপতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယောဟနဟမ် ဧတာနိ ၑြုတဝါန် ဒၖၐ္ဋဝါံၑ္စာသ္မိ ၑြုတွာ ဒၖၐ္ဋွာ စ တဒ္ဒရ္ၑကဒူတသျ ပြဏာမာရ္ထံ တစ္စရဏယောရန္တိကေ 'ပတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yOhanaham EtAni zrutavAn dRSTavAMzcAsmi zrutvA dRSTvA ca taddarzakadUtasya praNAmArthaM taccaraNayOrantikE 'pataM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:8
6 अन्तरसन्दर्भाः  

yat prakAshitaM vAkyam IshvaraH svadAsAnAM nikaTaM shIghramupasthAsyantInAM ghaTanAnAM darshanArthaM yIshukhrIShTe samarpitavAn tat sa svIyadUtaM preShya nijasevakaM yohanaM j nApitavAn|


yohan AshiyAdeshasthAH sapta samitIH prati patraM likhati| yo varttamAno bhUto bhaviShyaMshcha ye cha saptAtmAnastasya siMhAsanasya sammukheे tiShThanti


anantaraM ahaM tasya charaNayorantike nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiShTha maivaM kuru yIshoH sAkShyavishiShTaistava bhrAtR^ibhistvayA cha sahadAso .ahaM| Ishvarameva praNama yasmAd yIshoH sAkShyaM bhaviShyadvAkyasya sAraM|


tataH paraM tenAshvArUDhajanena tadIyasainyaishcha sArddhaM yuddhaM karttuM sa pashuH pR^ithivyA rAjAnasteShAM sainyAni cha samAgachChantIti mayA dR^iShTaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्