प्रकाशितवाक्य 22:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script5 tadAnIM rAtriH puna rna bhaviShyati yataH prabhuH parameshvarastAn dIpayiShyati te chAnantakAlaM yAvad rAjatvaM kariShyante| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari5 तदानीं रात्रिः पुन र्न भविष्यति यतः प्रभुः परमेश्वरस्तान् दीपयिष्यति ते चानन्तकालं यावद् राजत्वं करिष्यन्ते। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 তদানীং ৰাত্ৰিঃ পুন ৰ্ন ভৱিষ্যতি যতঃ প্ৰভুঃ পৰমেশ্ৱৰস্তান্ দীপযিষ্যতি তে চানন্তকালং যাৱদ্ ৰাজৎৱং কৰিষ্যন্তে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 তদানীং রাত্রিঃ পুন র্ন ভৱিষ্যতি যতঃ প্রভুঃ পরমেশ্ৱরস্তান্ দীপযিষ্যতি তে চানন্তকালং যাৱদ্ রাজৎৱং করিষ্যন্তে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 တဒါနီံ ရာတြိး ပုန ရ္န ဘဝိၐျတိ ယတး ပြဘုး ပရမေၑွရသ္တာန် ဒီပယိၐျတိ တေ စာနန္တကာလံ ယာဝဒ် ရာဇတွံ ကရိၐျန္တေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script5 tadAnIM rAtriH puna rna bhaviSyati yataH prabhuH paramEzvarastAn dIpayiSyati tE cAnantakAlaM yAvad rAjatvaM kariSyantE| अध्यायं द्रष्टव्यम् |
anantaraM mayA siMhAsanAni dR^iShTAni tatra ye janA upAvishan tebhyo vichArabhAro .adIyata; anantaraM yIshoH sAkShyasya kAraNAd IshvaravAkyasya kAraNAchcha yeShAM shirashChedanaM kR^itaM pashostadIyapratimAyA vA pUjA yai rna kR^itA bhAle kare vA kala Nko .api na dhR^itasteShAm AtmAno .api mayA dR^iShTAH, te prAptajIvanAstadvarShasahasraM yAvat khrIShTena sArddhaM rAjatvamakurvvan|