Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 etat sAkShyaM yo dadAti sa eva vakti satyam ahaM tUrNam AgachChAmi| tathAstu| prabho yIshoे, AgamyatAM bhavatA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 एतत् साक्ष्यं यो ददाति स एव वक्ति सत्यम् अहं तूर्णम् आगच्छामि। तथास्तु। प्रभो यीशोे, आगम्यतां भवता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 এতৎ সাক্ষ্যং যো দদাতি স এৱ ৱক্তি সত্যম্ অহং তূৰ্ণম্ আগচ্ছামি| তথাস্তু| প্ৰভো যীশোे, আগম্যতাং ভৱতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 এতৎ সাক্ষ্যং যো দদাতি স এৱ ৱক্তি সত্যম্ অহং তূর্ণম্ আগচ্ছামি| তথাস্তু| প্রভো যীশোे, আগম্যতাং ভৱতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဧတတ် သာက္ၐျံ ယော ဒဒါတိ သ ဧဝ ဝက္တိ သတျမ် အဟံ တူရ္ဏမ် အာဂစ္ဆာမိ၊ တထာသ္တု၊ ပြဘော ယီၑောे, အာဂမျတာံ ဘဝတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNam AgacchAmi| tathAstu| prabhO yIzOे, AgamyatAM bhavatA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:20
15 अन्तरसन्दर्भाः  

yIshuretebhyo.aparANyapi bahUni karmmANi kR^itavAn tAni sarvvANi yadyekaikaM kR^itvA likhyante tarhi granthA etAvanto bhavanti teShAM dhAraNe pR^ithivyAM sthAnaM na bhavati| iti||


yadi kashchid yIshukhrIShTe na prIyate tarhi sa shApagrasto bhavet prabhurAyAti|


sheShaM puNyamukuTaM madarthaM rakShitaM vidyate tachcha tasmin mahAdine yathArthavichArakeNa prabhunA mahyaM dAyiShyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkA NkShante tebhyaH sarvvebhyo .api dAyiShyate|


yenAgantavyaM sa svalpakAlAt param AgamiShyati na cha vilambiShyate|


tadvat khrIShTo.api bahUnAM pApavahanArthaM balirUpeNaikakR^itva utsasR^ije, aparaM dvitIyavAraM pApAd bhinnaH san ye taM pratIkShante teShAM paritrANArthaM darshanaM dAsyati|


aham amarastathApi mR^itavAn kintu pashyAham anantakAlaM yAvat jIvAmi| Amen| mR^ityoH paralokasya cha ku njikA mama hastagatAH|


sa cheshvarasya vAkye khrIShTasya sAkShye cha yadyad dR^iShTavAn tasya pramANaM dattavAn|


ato hetostvaM manaH parivarttaya na chedahaM tvarayA tava samIpamupasthAya madvaktasthakha Ngena taiH saha yotsyAmi|


sa puna rmAm avadat, etadgranthasthabhaviShyadvAkyAni tvayA na mudrA NkayitavyAni yataH samayo nikaTavarttI|


pashyAhaM tUrNam AgachChAmi, ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti|


yaH kashchid etadgranthasthabhaviShyadvAkyAni shR^iNoti tasmA ahaM sAkShyamidaM dadAmi, kashchid yadyaparaM kimapyeteShu yojayati tarhIshvarogranthe.asmin likhitAn daNDAn tasminneva yojayiShyati|


pashyAhaM tUrNam AgachChAmi, etadgranthasya bhaviShyadvAkyAni yaH pAlayati sa eva dhanyaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्