Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 adharmmAchAra itaH paramapyadharmmam Acharatu, amedhyAchAra itaH paramapyamedhyam Acharatu dharmmAchAra itaH paramapi dharmmam Acharatu pavitrAchArashchetaH paramapi pavitram Acharatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अधर्म्माचार इतः परमप्यधर्म्मम् आचरतु, अमेध्याचार इतः परमप्यमेध्यम् आचरतु धर्म्माचार इतः परमपि धर्म्मम् आचरतु पवित्राचारश्चेतः परमपि पवित्रम् आचरतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অধৰ্ম্মাচাৰ ইতঃ পৰমপ্যধৰ্ম্মম্ আচৰতু, অমেধ্যাচাৰ ইতঃ পৰমপ্যমেধ্যম্ আচৰতু ধৰ্ম্মাচাৰ ইতঃ পৰমপি ধৰ্ম্মম্ আচৰতু পৱিত্ৰাচাৰশ্চেতঃ পৰমপি পৱিত্ৰম্ আচৰতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অধর্ম্মাচার ইতঃ পরমপ্যধর্ম্মম্ আচরতু, অমেধ্যাচার ইতঃ পরমপ্যমেধ্যম্ আচরতু ধর্ম্মাচার ইতঃ পরমপি ধর্ম্মম্ আচরতু পৱিত্রাচারশ্চেতঃ পরমপি পৱিত্রম্ আচরতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အဓရ္မ္မာစာရ ဣတး ပရမပျဓရ္မ္မမ် အာစရတု, အမေဓျာစာရ ဣတး ပရမပျမေဓျမ် အာစရတု ဓရ္မ္မာစာရ ဣတး ပရမပိ ဓရ္မ္မမ် အာစရတု ပဝိတြာစာရၑ္စေတး ပရမပိ ပဝိတြမ် အာစရတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 adharmmAcAra itaH paramapyadharmmam Acaratu, amEdhyAcAra itaH paramapyamEdhyam Acaratu dharmmAcAra itaH paramapi dharmmam Acaratu pavitrAcArazcEtaH paramapi pavitram Acaratu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:11
22 अन्तरसन्दर्भाः  

te tiShThantu, te andhamanujAnAm andhamArgadarshakA eva; yadyandho.andhaM panthAnaM darshayati, tarhyubhau gartte patataH|


tato mArgapArshva uDumbaravR^ikShamekaM vilokya tatsamIpaM gatvA patrANi vinA kimapi na prApya taM pAdapaM provAcha, adyArabhya kadApi tvayi phalaM na bhavatu; tena tatkShaNAt sa uDumbaramAhIruhaH shuShkatAM gataH|


tadA tAsu kretuM gatAsu vara AjagAma, tato yAH sajjitA Asan, tAstena sAkaM vivAhIyaM veshma pravivishuH|


tatra yaH satAmasatA nchopari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnA nchopari nIraM varShayati tAdR^isho yo yuShmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviShyatha|


dharmmAya bubhukShitAH tR^iShArttAshcha manujA dhanyAH, yasmAt te paritarpsyanti|


tataH paraM yIshuH punaruditavAn adhunAhaM gachChAmi yUyaM mAM gaveShayiShyatha kintu nijaiH pApai rmariShyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na shakShyatha|


aparaM tilakavalyAdivihInAM pavitrAM niShkala NkA ncha tAM samitiM tejasvinIM kR^itvA svahaste samarpayitu nchAbhilaShitavAn|


yataH sa svasammukhe pavitrAn niShkala NkAn anindanIyAMshcha yuShmAn sthApayitum ichChati|


aparaM pApiShThAH khalAshcha lokA bhrAmyanto bhramayantashchottarottaraM duShTatvena varddhiShyante|


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


gaganamaNDalAchcha manuShyANAm uparyyekaikadroNaparimitashilAnAM mahAvR^iShTirabhavat tachChilAvR^iShTeH kleshAt manuShyA Ishvaram anindam yatastajjAtaH klesho .atIva mahAn|


aparaM kimapi shApagrastaM puna rna bhaviShyati tasyA madhya Ishvarasya meShashAvakasya cha siMhAsanaM sthAsyati tasya dAsAshcha taM seviShyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्