Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 aparaM siMhAsanopaviShTo jano.avadat pashyAhaM sarvvANi nUtanIkaromi| punaravadat likha yata imAni vAkyAni satyAni vishvAsyAni cha santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अपरं सिंहासनोपविष्टो जनोऽवदत् पश्याहं सर्व्वाणि नूतनीकरोमि। पुनरवदत् लिख यत इमानि वाक्यानि सत्यानि विश्वास्यानि च सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰং সিংহাসনোপৱিষ্টো জনোঽৱদৎ পশ্যাহং সৰ্ৱ্ৱাণি নূতনীকৰোমি| পুনৰৱদৎ লিখ যত ইমানি ৱাক্যানি সত্যানি ৱিশ্ৱাস্যানি চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরং সিংহাসনোপৱিষ্টো জনোঽৱদৎ পশ্যাহং সর্ৱ্ৱাণি নূতনীকরোমি| পুনরৱদৎ লিখ যত ইমানি ৱাক্যানি সত্যানি ৱিশ্ৱাস্যানি চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရံ သိံဟာသနောပဝိၐ္ဋော ဇနော'ဝဒတ် ပၑျာဟံ သရွွာဏိ နူတနီကရောမိ၊ ပုနရဝဒတ် လိခ ယတ ဣမာနိ ဝါကျာနိ သတျာနိ ဝိၑွာသျာနိ စ သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparaM siMhAsanOpaviSTO janO'vadat pazyAhaM sarvvANi nUtanIkarOmi| punaravadat likha yata imAni vAkyAni satyAni vizvAsyAni ca santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:5
14 अन्तरसन्दर्भाः  

tato heto rnUtanyAM kutvAM navInadrAkShArasaH nidhAtavyastenobhayasya rakShA bhavati|


kenachit khrIShTa Ashrite nUtanA sR^iShTi rbhavati purAtanAni lupyante pashya nikhilAni navInAni bhavanti|


sa ekakR^itvaH shabdo nishchalaviShayANAM sthitaye nirmmitAnAmiva cha nchalavastUnAM sthAnAntarIkaraNaM prakAshayati|


tenoktam, ahaM kaH kShashchArthata Adirantashcha| tvaM yad drakShyasi tad granthe likhitvAshiyAdeshasthAnAM sapta samitInAM samIpam iphiShaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkeyA ncha preShaya|


ato yad bhavati yachchetaH paraM bhaviShyati tvayA dR^iShTaM tat sarvvaM likhyatAM|


sa suchelakaH pavitralokAnAM puNyAni| tataH sa mAm uktavAn tvamidaM likha meShashAvakasya vivAhabhojyAya ye nimantritAste dhanyA iti| punarapi mAm avadat, imAnIshvarasya satyAni vAkyAni|


tataH shuklam ekaM mahAsiMhAsanaM mayA dR^iShTaM tadupaviShTo .api dR^iShTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


yadi cha kashchid etadgranthasthabhaviShyadvAkyebhyaH kimapyapaharati tarhIshvaro granthe .asmin likhitAt jIvanavR^ikShAt pavitranagarAchcha tasyAMshamapahariShyati|


anantaraM sa mAm avadat, vAkyAnImAni vishvAsyAni satyAni cha, achirAd yai rbhavitavyaM tAni svadAsAn j nApayituM pavitrabhaviShyadvAdinAM prabhuH parameshvaraH svadUtaM preShitavAn|


tenAhaM tatkShaNAd AtmAviShTo bhUtvA .apashyaM svarge siMhAsanamekaM sthApitaM tatra siMhAsane eko jana upaviShTo .asti|


itthaM taiH prANibhistasyAnantajIvinaH siMhAsanopaviShTasya janasya prabhAve gaurave dhanyavAde cha prakIrttite


anantaraM tasya sihAsanopaviShTajanasya dakShiNaste .anta rbahishcha likhitaM patramekaM mayA dR^iShTaM tat saptamudrAbhira NkitaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्