Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 tasyai nagaryyai dIptidAnArthaM sUryyAchandramasoH prayojanaM nAsti yata Ishvarasya pratApastAM dIpayati meShashAvakashcha tasyA jyotirasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तस्यै नगर्य्यै दीप्तिदानार्थं सूर्य्याचन्द्रमसोः प्रयोजनं नास्ति यत ईश्वरस्य प्रतापस्तां दीपयति मेषशावकश्च तस्या ज्योतिरस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তস্যৈ নগৰ্য্যৈ দীপ্তিদানাৰ্থং সূৰ্য্যাচন্দ্ৰমসোঃ প্ৰযোজনং নাস্তি যত ঈশ্ৱৰস্য প্ৰতাপস্তাং দীপযতি মেষশাৱকশ্চ তস্যা জ্যোতিৰস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তস্যৈ নগর্য্যৈ দীপ্তিদানার্থং সূর্য্যাচন্দ্রমসোঃ প্রযোজনং নাস্তি যত ঈশ্ৱরস্য প্রতাপস্তাং দীপযতি মেষশাৱকশ্চ তস্যা জ্যোতিরস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တသျဲ နဂရျျဲ ဒီပ္တိဒါနာရ္ထံ သူရျျာစန္ဒြမသေား ပြယောဇနံ နာသ္တိ ယတ ဤၑွရသျ ပြတာပသ္တာံ ဒီပယတိ မေၐၑာဝကၑ္စ တသျာ ဇျောတိရသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tasyai nagaryyai dIptidAnArthaM sUryyAcandramasOH prayOjanaM nAsti yata Izvarasya pratApastAM dIpayati mESazAvakazca tasyA jyOtirasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:23
25 अन्तरसन्दर्भाः  

manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiShyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


eteShAM vyabhichAriNAM pApinA ncha lokAnAM sAkShAd yadi kopi mAM matkathA ncha lajjAspadaM jAnAti tarhi manujaputro yadA dharmmadUtaiH saha pituH prabhAveNAgamiShyati tadA sopi taM lajjAspadaM j nAsyati|


yaM trAyakaM janAnAntu sammukhe tvamajIjanaH| saeva vidyate.asmAkaM dhravaM nayananagochare||


sa vAdo manuShyarUpeNAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yogyo yo mahimA taM mahimAnaM tasyApashyAma|


kopi manuja IshvaraM kadApi nApashyat kintu pituH kroDastho.advitIyaH putrastaM prakAshayat|


sa jIvanasyAkAraH, tachcha jIvanaM manuShyANAM jyotiH


jagatyAgatya yaH sarvvamanujebhyo dIptiM dadAti tadeva satyajyotiH|


he pita rjagato nirmmANAt pUrvvaM mayi snehaM kR^itvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA te pashyanti tadarthaM yAllokAn mahyaM dattavAn ahaM yatra tiShThAmi tepi yathA tatra tiShThanti mamaiShA vA nChA|


yaH putraM sat karoti sa tasya prerakamapi sat karoti|


anantaraM tasyAH kharataradIpteH kAraNAt kimapi na dR^iShTvA sa NgigaNena dhR^itahastaH san dammeShakanagaraM vrajitavAn|


ime yoShitAM sa Ngena na kala NkitA yataste .amaithunA meShashAvako yat kimapi sthAnaM gachChet tatsarvvasmin sthAne tam anugachChanti yataste manuShyANAM madhyataH prathamaphalAnIveshvarasya meShashAvakasya cha kR^ite parikrItAH|


tadanantaraM svargAd avarohan apara eko dUto mayA dR^iShTaH sa mahAparAkramavishiShTastasya tejasA cha pR^ithivI dIptA|


sA IshvarIyapratApavishiShTA tasyAstejo mahArgharatnavad arthataH sUryyakAntamaNitejastulyaM|


tadAnIM rAtriH puna rna bhaviShyati yataH prabhuH parameshvarastAn dIpayiShyati te chAnantakAlaM yAvad rAjatvaM kariShyante|


aparaM siMhAsanasya chaturNAM prANinAM prAchInavargasya cha madhya eko meShashAvako mayA dR^iShTaH sa Chedita iva tasya saptashR^i NgANi saptalochanAni cha santi tAni kR^itsnAM pR^ithivIM preShitA Ishvarasya saptAtmAnaH|


yataH siMhAsanAdhiShThAnakArI meShashAvakastAn chArayiShyati, amR^itatoyAnAM prasravaNAnAM sannidhiM tAn gamayiShyati cha, Ishvaro.api teShAM nayanabhyaH sarvvamashru pramArkShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्