Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 aparaM sa tasyAH prAchIraM parimitavAn tasya mAnavAsyArthato dUtasya parimANAnusAratastat chatushchatvAriMshadadhikAshatahastaparimitaM |

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अपरं स तस्याः प्राचीरं परिमितवान् तस्य मानवास्यार्थतो दूतस्य परिमाणानुसारतस्तत् चतुश्चत्वारिंशदधिकाशतहस्तपरिमितं ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অপৰং স তস্যাঃ প্ৰাচীৰং পৰিমিতৱান্ তস্য মানৱাস্যাৰ্থতো দূতস্য পৰিমাণানুসাৰতস্তৎ চতুশ্চৎৱাৰিংশদধিকাশতহস্তপৰিমিতং |

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অপরং স তস্যাঃ প্রাচীরং পরিমিতৱান্ তস্য মানৱাস্যার্থতো দূতস্য পরিমাণানুসারতস্তৎ চতুশ্চৎৱারিংশদধিকাশতহস্তপরিমিতং |

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အပရံ သ တသျား ပြာစီရံ ပရိမိတဝါန် တသျ မာနဝါသျာရ္ထတော ဒူတသျ ပရိမာဏာနုသာရတသ္တတ် စတုၑ္စတွာရိံၑဒဓိကာၑတဟသ္တပရိမိတံ ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 aparaM sa tasyAH prAcIraM parimitavAn tasya mAnavAsyArthatO dUtasya parimANAnusAratastat catuzcatvAriMzadadhikAzatahastaparimitaM |

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:17
6 अन्तरसन्दर्भाः  

atra j nAnena prakAshitavyaM| yo buddhivishiShTaH sa pashoH saMkhyAM gaNayatu yataH sA mAnavasya saMkhyA bhavati| sA cha saMkhyA ShaTShaShTyadhikaShaTshatAni|


siMhasanasyAntike prANichatuShTayasya prAchInavargasya chAntike .api te navInamekaM gItam agAyan kintu dharaNItaH parikrItAn tAn chatushchatvAriMshatyahasrAdhikalakShalokAn vinA nApareNa kenApi tad gItaM shikShituM shakyate|


nagaryyA AkR^itishchaturasrA tasyA dairghyaprasthe same| tataH paraM sa tega parimANadaNDena tAM nagarIM parimitavAn tasyAH parimANaM dvAdashasahasranalvAH| tasyA dairghyaM prastham uchchatva ncha samAnAni|


anantaraM sheShasaptadaNDaiH paripUrNAH sapta kaMsA yeShAM saptadUtAnAM kareShvAsan teShAmeka Agatya mAM sambhAShyAvadat, AgachChAhaM tAM kanyAm arthato meShashAvakasya bhAvibhAryyAM tvAM darshayAmi|


tataH paraM mudrA NkitalokAnAM saMkhyA mayAshrAvi| isrAyelaH sarvvavaMshAीyAshchatushchatvAriMshatsahasrAdhikalakShalokA mudrayA NkitA abhavan,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्