Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 tataH sa pR^ithivyAshchaturdikShu sthitAn sarvvajAtIyAn visheShato jUjAkhyAn mAjUjAkhyAMshcha sAmudrasikatAvad bahusaMkhyakAn janAn bhramayitvA yuddhArthaM saMgrahItuM nirgamiShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततः स पृथिव्याश्चतुर्दिक्षु स्थितान् सर्व्वजातीयान् विशेषतो जूजाख्यान् माजूजाख्यांश्च सामुद्रसिकतावद् बहुसंख्यकान् जनान् भ्रमयित्वा युद्धार्थं संग्रहीतुं निर्गमिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততঃ স পৃথিৱ্যাশ্চতুৰ্দিক্ষু স্থিতান্ সৰ্ৱ্ৱজাতীযান্ ৱিশেষতো জূজাখ্যান্ মাজূজাখ্যাংশ্চ সামুদ্ৰসিকতাৱদ্ বহুসংখ্যকান্ জনান্ ভ্ৰমযিৎৱা যুদ্ধাৰ্থং সংগ্ৰহীতুং নিৰ্গমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততঃ স পৃথিৱ্যাশ্চতুর্দিক্ষু স্থিতান্ সর্ৱ্ৱজাতীযান্ ৱিশেষতো জূজাখ্যান্ মাজূজাখ্যাংশ্চ সামুদ্রসিকতাৱদ্ বহুসংখ্যকান্ জনান্ ভ্রমযিৎৱা যুদ্ধার্থং সংগ্রহীতুং নির্গমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတး သ ပၖထိဝျာၑ္စတုရ္ဒိက္ၐု သ္ထိတာန် သရွွဇာတီယာန် ဝိၑေၐတော ဇူဇာချာန် မာဇူဇာချာံၑ္စ သာမုဒြသိကတာဝဒ် ဗဟုသံချကာန် ဇနာန် ဘြမယိတွာ ယုဒ္ဓါရ္ထံ သံဂြဟီတုံ နိရ္ဂမိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tataH sa pRthivyAzcaturdikSu sthitAn sarvvajAtIyAn vizESatO jUjAkhyAn mAjUjAkhyAMzca sAmudrasikatAvad bahusaMkhyakAn janAn bhramayitvA yuddhArthaM saMgrahItuM nirgamiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:8
17 अन्तरसन्दर्भाः  

tato heto rmR^itakalpAd ekasmAt janAd AkAshIyanakShatrANIva gaNanAtItAH samudratIrasthasikatA iva chAsaMkhyA lokA utpedire|


aparaM sa mahAnAgo .arthato diyAvalaH (apavAdakaH) shayatAnashcha (vipakShaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kR^itsnaM naralokaM bhrAmayati sa pR^ithivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


ta AshcharyyakarmmakAriNo bhUtAnAm AtmAnaH santi sarvvashaktimata Ishvarasya mahAdine yena yuddhena bhavitavyaM tatkR^ite kR^itsrajagato rAj nAH saMgrahItuM teShAM sannidhiM nirgachChanti|


teShAM bhramayitA cha shayatAno vahnigandhakayo rhrade .arthataH pashu rmithyAbhaviShyadvAdI cha yatra tiShThatastatraiva nikShiptaH, tatrAnantakAlaM yAvat te divAnishaM yAtanAM bhokShyante|


aparaM rasAtale taM nikShipya tadupari dvAraM ruddhvA mudrA NkitavAn yasmAt tad varShasahasraM yAvat sampUrNaM na bhavet tAvad bhinnajAtIyAstena puna rna bhramitavyAH| tataH param alpakAlArthaM tasya mochanena bhavitavyaM|


anantaraM chatvAro divyadUtA mayA dR^iShTAH, te pR^ithivyAshchaturShu koNeShu tiShThanataH pR^ithivyAM samudre vR^ikSheShu cha vAyu ryathA na vahet tathA pR^ithivyAshchaturo vAyUn dhArayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्