Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 anantaraM mayA siMhAsanAni dR^iShTAni tatra ye janA upAvishan tebhyo vichArabhAro .adIyata; anantaraM yIshoH sAkShyasya kAraNAd IshvaravAkyasya kAraNAchcha yeShAM shirashChedanaM kR^itaM pashostadIyapratimAyA vA pUjA yai rna kR^itA bhAle kare vA kala Nko .api na dhR^itasteShAm AtmAno .api mayA dR^iShTAH, te prAptajIvanAstadvarShasahasraM yAvat khrIShTena sArddhaM rAjatvamakurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अनन्तरं मया सिंहासनानि दृष्टानि तत्र ये जना उपाविशन् तेभ्यो विचारभारो ऽदीयत; अनन्तरं यीशोः साक्ष्यस्य कारणाद् ईश्वरवाक्यस्य कारणाच्च येषां शिरश्छेदनं कृतं पशोस्तदीयप्रतिमाया वा पूजा यै र्न कृता भाले करे वा कलङ्को ऽपि न धृतस्तेषाम् आत्मानो ऽपि मया दृष्टाः, ते प्राप्तजीवनास्तद्वर्षसहस्रं यावत् ख्रीष्टेन सार्द्धं राजत्वमकुर्व्वन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অনন্তৰং মযা সিংহাসনানি দৃষ্টানি তত্ৰ যে জনা উপাৱিশন্ তেভ্যো ৱিচাৰভাৰো ঽদীযত; অনন্তৰং যীশোঃ সাক্ষ্যস্য কাৰণাদ্ ঈশ্ৱৰৱাক্যস্য কাৰণাচ্চ যেষাং শিৰশ্ছেদনং কৃতং পশোস্তদীযপ্ৰতিমাযা ৱা পূজা যৈ ৰ্ন কৃতা ভালে কৰে ৱা কলঙ্কো ঽপি ন ধৃতস্তেষাম্ আত্মানো ঽপি মযা দৃষ্টাঃ, তে প্ৰাপ্তজীৱনাস্তদ্ৱৰ্ষসহস্ৰং যাৱৎ খ্ৰীষ্টেন সাৰ্দ্ধং ৰাজৎৱমকুৰ্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অনন্তরং মযা সিংহাসনানি দৃষ্টানি তত্র যে জনা উপাৱিশন্ তেভ্যো ৱিচারভারো ঽদীযত; অনন্তরং যীশোঃ সাক্ষ্যস্য কারণাদ্ ঈশ্ৱরৱাক্যস্য কারণাচ্চ যেষাং শিরশ্ছেদনং কৃতং পশোস্তদীযপ্রতিমাযা ৱা পূজা যৈ র্ন কৃতা ভালে করে ৱা কলঙ্কো ঽপি ন ধৃতস্তেষাম্ আত্মানো ঽপি মযা দৃষ্টাঃ, তে প্রাপ্তজীৱনাস্তদ্ৱর্ষসহস্রং যাৱৎ খ্রীষ্টেন সার্দ্ধং রাজৎৱমকুর্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အနန္တရံ မယာ သိံဟာသနာနိ ဒၖၐ္ဋာနိ တတြ ယေ ဇနာ ဥပါဝိၑန် တေဘျော ဝိစာရဘာရော 'ဒီယတ; အနန္တရံ ယီၑေား သာက္ၐျသျ ကာရဏာဒ် ဤၑွရဝါကျသျ ကာရဏာစ္စ ယေၐာံ ၑိရၑ္ဆေဒနံ ကၖတံ ပၑောသ္တဒီယပြတိမာယာ ဝါ ပူဇာ ယဲ ရ္န ကၖတာ ဘာလေ ကရေ ဝါ ကလင်္ကော 'ပိ န ဓၖတသ္တေၐာမ် အာတ္မာနော 'ပိ မယာ ဒၖၐ္ဋား, တေ ပြာပ္တဇီဝနာသ္တဒွရ္ၐသဟသြံ ယာဝတ် ခြီၐ္ဋေန သာရ္ဒ္ဓံ ရာဇတွမကုရွွန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:4
40 अन्तरसन्दर्भाः  

tato yIshuH kathitavAn, yuShmAnahaM tathyaM vadAmi, yUyaM mama pashchAdvarttino jAtA iti kAraNAt navInasR^iShTikAle yadA manujasutaH svIyaishcharyyasiMhAsana upavekShyati, tadA yUyamapi dvAdashasiMhAsaneShUpavishya isrAyelIyadvAdashavaMshAnAM vichAraM kariShyatha|


bahuShu vighnaM prAptavatsu parasparam R^iृtIyAM kR^itavatsu cha eko.aparaM parakareShu samarpayiShyati|


kintu herod ityAkarNya bhAShitavAn yasyAhaM shirashChinnavAn sa eva yohanayaM sa shmashAnAdudatiShThat|


tatkShaNaM rAjA ghAtakaM preShya tasya shira AnetumAdiShTavAn|


atha te yIshuM paprachChuH prathamata eliyenAgantavyam iti vAkyaM kuta upAdhyAyA AhuH?


santAnAn prati pitR^iNAM manAMsi dharmmaj nAnaM pratyanAj nAgrAhiNashcha parAvarttayituM, prabhoH parameshvarasya sevArtham ekAM sajjitajAtiM vidhAtu ncha sa eliyarUpAtmashaktiprAptastasyAgre gamiShyati|


tata AshiShaM lapsyase, teShu parishodhaM karttumashaknuvatsu shmashAnAddhArmmikAnAmutthAnakAle tvaM phalAM lapsyase|


tasmAn mama rAjye bhojanAsane cha bhojanapAne kariShyadhve siMhAsaneShUpavishya chesrAyelIyAnAM dvAdashavaMshAnAM vichAraM kariShyadhve|


kiyatkAlarat param asya jagato lokA mAM puna rna drakShyanti kintu yUyaM drakShyatha;ahaM jIviShyAmi tasmAt kAraNAd yUyamapi jIviShyatha|


teShAM nigraheNa yadIshvareNa saha jagato janAnAM melanaM jAtaM tarhi teShAm anugR^ihItatvaM mR^itadehe yathA jIvanalAbhastadvat kiM na bhaviShyati?


ataeva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Ishvarasya svattvAdhikAriNaH khrIShTena sahAdhikAriNashcha bhavAmaH; aparaM tena sArddhaM yadi duHkhabhAgino bhavAmastarhi tasya vibhavasyApi bhAgino bhaviShyAmaH|


yadi vayaM tam ana NgIkurmmastarhi so .asmAnapyana NgIkariShyati|


sa cheshvarasya vAkye khrIShTasya sAkShye cha yadyad dR^iShTavAn tasya pramANaM dattavAn|


yuShmAkaM bhrAtA yIshukhrIShTasya klesharAjyatitikShANAM sahabhAgI chAhaM yohan Ishvarasya vAkyaheto ryIshukhrIShTasya sAkShyahetoshcha pAtmanAmaka upadvIpa AsaM|


tasmAt sArddhadinatrayAt param IshvarAt jIvanadAyaka Atmani tau praviShTe tau charaNairudatiShThatAM, tena yAvantastAvapashyan te .atIva trAsayuktA abhavan|


anantaraM saptadUtena tUryyAM vAditAyAM svarga uchchaiH svarairvAgiyaM kIrttitA, rAjatvaM jagato yadyad rAjyaM tadadhunAbhavat| asmatprabhostadIyAbhiShiktasya tArakasya cha| tena chAnantakAlIyaM rAjatvaM prakariShyate||


pashchAt mama dvAbhyAM sAkShibhyAM mayA sAmarthyaM dAyiShyate tAvuShTralomajavastraparihitau ShaShThyadhikadvishatAdhikasahasradinAni yAvad bhaviShyadvAkyAni vadiShyataH|


aparaM tayoH sAkShye samApte sati rasAtalAd yenotthitavyaM sa pashustAbhyAM saha yuddhvA tau jeShyati haniShyati cha|


meShavatsasya raktena svasAkShyavachanena cha| te tu nirjitavantastaM na cha sneham akurvvata| prANoShvapi svakIyeShu maraNasyaiva sa NkaTe|


teShAM yAtanAyA dhUmo .anantakAlaM yAvad udgamiShyati ye cha pashuM tasya pratimA ncha pUjayanti tasya nAmno .a NkaM vA gR^ihlanti te divAnishaM ka nchana virAmaM na prApsyanti|


vahnimishritasya kAchamayasya jalAshayasyAkR^itirapi dR^iShTA ye cha pashostatpratimAyAstannAmno .a Nkasya cha prabhUtavantaste tasya kAchamayajalAshayasya tIre tiShThanta IshvarIyavINA dhArayanti,


tvayA dR^iShTo .asau pashurAsIt nedAnIM varttate kintu rasAtalAt tenodetavyaM vinAshashcha gantavyaH| tato yeShAM nAmAni jagataH sR^iShTikAlam Arabhya jIvanapustake likhitAni na vidyante te pR^ithivInivAsino bhUtam avarttamAnamupasthAsyanta ncha taM pashuM dR^iShTvAshcharyyaM maMsyante|


yo jano jayati sheShaparyyantaM mama kriyAH pAlayati cha tasmA aham anyajAtIyAnAm AdhipatyaM dAsyAmi;


eShA prathamotthitiH| yaH kashchit prathamAyA utthiteraMshI sa dhanyaH pavitrashcha| teShu dvitIyamR^ityoH ko .apyadhikAro nAsti ta Ishvarasya khrIShTasya cha yAjakA bhaviShyanti varShasahasraM yAvat tena saha rAjatvaM kariShyanti cha|


tadAnIM rAtriH puna rna bhaviShyati yataH prabhuH parameshvarastAn dIpayiShyati te chAnantakAlaM yAvad rAjatvaM kariShyante|


aparamahaM yathA jitavAn mama pitrA cha saha tasya siMhAsana upaviShTashchAsmi, tathA yo jano jayati tamahaM mayA sArddhaM matsiMhAsana upaveshayiShyAmi|


tasya siMhAsane chaturdikShu chaturviMshatisiMhAsanAni tiShThanti teShu siMhAsaneShu chaturviMshati prAchInalokA upaviShTAste shubhravAsaHparihitAsteShAM shirAMsi cha suvarNakirITai rbhUShitAni|


anantaraM pa nchamamudrAyAM tena mochitAyAm IshvaravAkyahetostatra sAkShyadAnAchcha CheditAnAM lokAnAM dehino vedyA adho mayAdR^ishyanta|


Ishvarasya dAsA yAvad asmAbhi rbhAleShu mudrayA NkitA na bhaviShyanti tAvat pR^ithivI samudro taravashcha yuShmAbhi rna hiMsyantAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्