Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 aparaM mR^ityuparalokau vahnihrade nikShiptau, eSha eva dvitIyo mR^ityuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरं मृत्युपरलोकौ वह्निह्रदे निक्षिप्तौ, एष एव द्वितीयो मृत्युः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰং মৃত্যুপৰলোকৌ ৱহ্নিহ্ৰদে নিক্ষিপ্তৌ, এষ এৱ দ্ৱিতীযো মৃত্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরং মৃত্যুপরলোকৌ ৱহ্নিহ্রদে নিক্ষিপ্তৌ, এষ এৱ দ্ৱিতীযো মৃত্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရံ မၖတျုပရလောကော် ဝဟ္နိဟြဒေ နိက္ၐိပ္တော်, ဧၐ ဧဝ ဒွိတီယော မၖတျုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparaM mRtyuparalOkau vahnihradE nikSiptau, ESa Eva dvitIyO mRtyuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:14
14 अन्तरसन्दर्भाः  

yataH kShayaNIyenaitena sharIreNAkShayatvaM parihitavyaM, maraNAdhInenaitena dehena chAmaratvaM parihitavyaM|


aham amarastathApi mR^itavAn kintu pashyAham anantakAlaM yAvat jIvAmi| Amen| mR^ityoH paralokasya cha ku njikA mama hastagatAH|


so .apIshvarasya krodhapAtre sthitam amishritaM madat arthata Ishvarasya krodhamadaM pAsyati pavitradUtAnAM meShashAvakasya cha sAkShAd vahnigandhakayo ryAtanAM lapsyate cha|


tataH sa pashu rdhR^ito yashcha mithyAbhaviShyadvaktA tasyAntike chitrakarmmANi kurvvan taireva pashva NkadhAriNastatpratimApUjakAMshcha bhramitavAn so .api tena sArddhaM dhR^itaH| tau cha vahnigandhakajvalitahrade jIvantau nikShiptau|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu| yo jayati sa dvitIyamR^ityunA na hiMsiShyate|


teShAM bhramayitA cha shayatAno vahnigandhakayo rhrade .arthataH pashu rmithyAbhaviShyadvAdI cha yatra tiShThatastatraiva nikShiptaH, tatrAnantakAlaM yAvat te divAnishaM yAtanAM bhokShyante|


tadAnIM samudreNa svAntarasthA mR^itajanAH samarpitAH, mR^ityuparalokAbhyAmapi svAntarasthA mR^itajanAH sarmipatAH, teShA nchaikaikasya svakriyAnuyAyI vichAraH kR^itaH|


yasya kasyachit nAma jIvanapustake likhitaM nAvidyata sa eva tasmin vahnihrade nyakShipyata|


eShA prathamotthitiH| yaH kashchit prathamAyA utthiteraMshI sa dhanyaH pavitrashcha| teShu dvitIyamR^ityoH ko .apyadhikAro nAsti ta Ishvarasya khrIShTasya cha yAjakA bhaviShyanti varShasahasraM yAvat tena saha rAjatvaM kariShyanti cha|


teShAM netrebhyashchAshrUNi sarvvANIshvareNa pramArkShyante mR^ityurapi puna rna bhaviShyati shokavilApakleshA api puna rna bhaviShyanti, yataH prathamAni sarvvANi vyatItini|


kintu bhItAnAm avishvAsinAM ghR^iNyAnAM narahantR^iNAM veshyAgAminAM mohakAnAM devapUjakAnAM sarvveShAm anR^itavAdinA nchAMsho vahnigandhakajvalitahrade bhaviShyati, eSha eva dvitIyo mR^ityuH|


tataH pANDuravarNa eko .ashvo mayA dR^iShTaH, tadArohiNo nAma mR^ityuriti paralokashcha tam anucharati kha Ngena durbhikSheNa mahAmAryyA vanyapashubhishcha lokAnAM badhAya pR^ithivyAshchaturthAMshasyAdhipatyaM tasmA adAyi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्