Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 aparaM kShudrA mahAntashcha sarvve mR^itA mayA dR^iShTAH, te siMhAsanasyAntike .atiShThan granthAshcha vyastIryyanta jIvanapustakAkhyam aparam ekaM pustakamapi vistIrNaM| tatra grantheShu yadyat likhitaM tasmAt mR^itAnAm ekaikasya svakriyAnuyAyI vichAraH kR^itaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अपरं क्षुद्रा महान्तश्च सर्व्वे मृता मया दृष्टाः, ते सिंहासनस्यान्तिके ऽतिष्ठन् ग्रन्थाश्च व्यस्तीर्य्यन्त जीवनपुस्तकाख्यम् अपरम् एकं पुस्तकमपि विस्तीर्णं। तत्र ग्रन्थेषु यद्यत् लिखितं तस्मात् मृतानाम् एकैकस्य स्वक्रियानुयायी विचारः कृतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অপৰং ক্ষুদ্ৰা মহান্তশ্চ সৰ্ৱ্ৱে মৃতা মযা দৃষ্টাঃ, তে সিংহাসনস্যান্তিকে ঽতিষ্ঠন্ গ্ৰন্থাশ্চ ৱ্যস্তীৰ্য্যন্ত জীৱনপুস্তকাখ্যম্ অপৰম্ একং পুস্তকমপি ৱিস্তীৰ্ণং| তত্ৰ গ্ৰন্থেষু যদ্যৎ লিখিতং তস্মাৎ মৃতানাম্ একৈকস্য স্ৱক্ৰিযানুযাযী ৱিচাৰঃ কৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অপরং ক্ষুদ্রা মহান্তশ্চ সর্ৱ্ৱে মৃতা মযা দৃষ্টাঃ, তে সিংহাসনস্যান্তিকে ঽতিষ্ঠন্ গ্রন্থাশ্চ ৱ্যস্তীর্য্যন্ত জীৱনপুস্তকাখ্যম্ অপরম্ একং পুস্তকমপি ৱিস্তীর্ণং| তত্র গ্রন্থেষু যদ্যৎ লিখিতং তস্মাৎ মৃতানাম্ একৈকস্য স্ৱক্রিযানুযাযী ৱিচারঃ কৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အပရံ က္ၐုဒြာ မဟာန္တၑ္စ သရွွေ မၖတာ မယာ ဒၖၐ္ဋား, တေ သိံဟာသနသျာန္တိကေ 'တိၐ္ဌန် ဂြန္ထာၑ္စ ဝျသ္တီရျျန္တ ဇီဝနပုသ္တကာချမ် အပရမ် ဧကံ ပုသ္တကမပိ ဝိသ္တီရ္ဏံ၊ တတြ ဂြန္ထေၐု ယဒျတ် လိခိတံ တသ္မာတ် မၖတာနာမ် ဧကဲကသျ သွကြိယာနုယာယီ ဝိစာရး ကၖတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 aparaM kSudrA mahAntazca sarvvE mRtA mayA dRSTAH, tE siMhAsanasyAntikE 'tiSThan granthAzca vyastIryyanta jIvanapustakAkhyam aparam EkaM pustakamapi vistIrNaM| tatra granthESu yadyat likhitaM tasmAt mRtAnAm Ekaikasya svakriyAnuyAyI vicAraH kRtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:12
34 अन्तरसन्दर्भाः  

tasmAdahaM yuShmAn vadAmi, vichAradine yuShmAkaM dashAtaH sorasIdono rdashA sahyatarA bhaviShyati|


manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiShyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


bhUtA yuShmAkaM vashIbhavanti, etannimittat mA samullasata, svarge yuShmAkaM nAmAni likhitAni santIti nimittaM samullasata|


dhArmmikANAm adhArmmikANA ncha pramItalokAnAmevotthAnaM bhaviShyatIti kathAmime svIkurvvanti tathAhamapi tasmin Ishvare pratyAshAM karomi;


kintu sa ekaikamanujAya tatkarmmAnusAreNa pratiphalaM dAsyati;


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuShmAbhi rvichAro na kriyatAM| prabhurAgatya timireNa prachChannAni sarvvANi dIpayiShyati manasAM mantraNAshcha prakAshayiShyati tasmin samaya IshvarAd ekaikasya prashaMsA bhaviShyati|


yasmAt sharIrAvasthAyAm ekaikena kR^itAnAM karmmaNAM shubhAshubhaphalaprAptaye sarvvaismAbhiH khrIShTasya vichArAsanasammukha upasthAtavyaM|


he mama satya sahakArin tvAmapi vinIya vadAmi etayorupakArastvayA kriyatAM yataste klIminAdibhiH sahakAribhiH sArddhaM susaMvAdaprachAraNAya mama sAhAyyArthaM parishramam akurvvatAM teShAM sarvveShAM nAmAni cha jIvanapustake likhitAni vidyante|


vijAtIyeShu kupyatsu prAdurbhUtA tava krudhA| mR^itAnAmapi kAlo .asau vichAro bhavitA yadA| bhR^ityAshcha tava yAvanto bhaviShyadvAdisAdhavaH|ye cha kShudrA mahAnto vA nAmataste hi bibhyati| yadA sarvvebhya etebhyo vetanaM vitariShyate| gantavyashcha yadA nAsho vasudhAyA vinAshakaiH||


tato jagataH sR^iShTikAlAt Cheditasya meShavatsasya jIvanapustake yAvatAM nAmAni likhitAni na vidyante te pR^ithivInivAsinaH sarvve taM pashuM praNaMsyanti|


tvayA dR^iShTo .asau pashurAsIt nedAnIM varttate kintu rasAtalAt tenodetavyaM vinAshashcha gantavyaH| tato yeShAM nAmAni jagataH sR^iShTikAlam Arabhya jIvanapustake likhitAni na vidyante te pR^ithivInivAsino bhUtam avarttamAnamupasthAsyanta ncha taM pashuM dR^iShTvAshcharyyaM maMsyante|


anantaraM siMhAsanamadhyAd eSha ravo nirgato, yathA, he Ishvarasya dAseyAstadbhaktAH sakalA narAH| yUyaM kShudrA mahAntashcha prashaMsata va IshvaraM||


tasyAH santAnAMshcha mR^ityunA haniShyAmi| tenAham antaHkaraNAnAM manasA nchAnusandhAnakArI yuShmAkamekaikasmai cha svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo j nAsyanti|


tataH shuklam ekaM mahAsiMhAsanaM mayA dR^iShTaM tadupaviShTo .api dR^iShTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


tadAnIM samudreNa svAntarasthA mR^itajanAH samarpitAH, mR^ityuparalokAbhyAmapi svAntarasthA mR^itajanAH sarmipatAH, teShA nchaikaikasya svakriyAnuyAyI vichAraH kR^itaH|


yasya kasyachit nAma jIvanapustake likhitaM nAvidyata sa eva tasmin vahnihrade nyakShipyata|


parantvapavitraM ghR^iNyakR^id anR^itakR^id vA kimapi tanmadhyaM na pravekShyati meShashAvakasya jIvanapustake yeShAM nAmAni likhitAni kevalaM ta eva pravekShyanti|


pashyAhaM tUrNam AgachChAmi, ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti|


yo jano jayati sa shubhraparichChadaM paridhApayiShyante, aha ncha jIvanagranthAt tasya nAma nAntardhApayiShyAmi kintu matpituH sAkShAt tasya dUtAnAM sAkShAchcha tasya nAma svIkariShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्