Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 tataH shuklam ekaM mahAsiMhAsanaM mayA dR^iShTaM tadupaviShTo .api dR^iShTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततः शुक्लम् एकं महासिंहासनं मया दृष्टं तदुपविष्टो ऽपि दृष्टस्तस्य वदनान्तिकाद् भूनभोमण्डले पलायेतां पुनस्ताभ्यां स्थानं न लब्धं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ শুক্লম্ একং মহাসিংহাসনং মযা দৃষ্টং তদুপৱিষ্টো ঽপি দৃষ্টস্তস্য ৱদনান্তিকাদ্ ভূনভোমণ্ডলে পলাযেতাং পুনস্তাভ্যাং স্থানং ন লব্ধং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ শুক্লম্ একং মহাসিংহাসনং মযা দৃষ্টং তদুপৱিষ্টো ঽপি দৃষ্টস্তস্য ৱদনান্তিকাদ্ ভূনভোমণ্ডলে পলাযেতাং পুনস্তাভ্যাং স্থানং ন লব্ধং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး ၑုက္လမ် ဧကံ မဟာသိံဟာသနံ မယာ ဒၖၐ္ဋံ တဒုပဝိၐ္ဋော 'ပိ ဒၖၐ္ဋသ္တသျ ဝဒနာန္တိကာဒ် ဘူနဘောမဏ္ဍလေ ပလာယေတာံ ပုနသ္တာဘျာံ သ္ထာနံ န လဗ္ဓံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH zuklam EkaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTO 'pi dRSTastasya vadanAntikAd bhUnabhOmaNPalE palAyEtAM punastAbhyAM sthAnaM na labdhaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:11
27 अन्तरसन्दर्भाः  

tasmAdahaM yuShmAn vadAmi, vichAradine yuShmAkaM dashAtaH sorasIdono rdashA sahyatarA bhaviShyati|


nabhomedinyo rluptayorapi mama vAk kadApi na lopsyate|


yadA manujasutaH pavitradUtAn sa NginaH kR^itvA nijaprabhAvenAgatya nijatejomaye siMhAsane nivekShyati,


tathA svAntaHkaraNasya kaThoratvAt khedarAhityAchcheshvarasya nyAyyavichAraprakAshanasya krodhasya cha dinaM yAvat kiM svArthaM kopaM sa nchinoShi?


kintvadhunA varttamAne AkAshabhUmaNDale tenaiva vAkyena vahnyarthaM gupte vichAradinaM duShTamAnavAnAM vinAsha ncha yAvad rakShyate|


anantaraM mayA muktaH svargo dR^iShTaH, ekaH shvetavarNo .ashvo .api dR^iShTastadArUDho jano vishvAsyaH satyamayashcheti nAmnA khyAtaH sa yAthArthyena vichAraM yuddha ncha karoti|


aparaM nAgo .arthataH yo vR^iddhaH sarpo .apavAdakaH shayatAnashchAsti tameva dhR^itvA varShasahasraM yAvad baddhavAn|


anantaraM navInam AkAshamaNDalaM navInA pR^ithivI cha mayA dR^iShTe yataH prathamam AkAshamaNDalaM prathamA pR^ithivI cha lopaM gate samudro .api tataH paraM na vidyate|


aparaM siMhAsanopaviShTo jano.avadat pashyAhaM sarvvANi nUtanIkaromi| punaravadat likha yata imAni vAkyAni satyAni vishvAsyAni cha santi|


tenAhaM tatkShaNAd AtmAviShTo bhUtvA .apashyaM svarge siMhAsanamekaM sthApitaM tatra siMhAsane eko jana upaviShTo .asti|


AkAshamaNDala ncha sa NkuchyamAnagrantha_ivAntardhAnam agamat giraya upadvIpAshcha sarvve sthAnAntaraM chAlitAH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्