Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 ataH kutaH patito .asi tat smR^itvA manaH parAvarttya pUrvvIyakriyAH kuru na chet tvayA manasi na parivarttite .ahaM tUrNam Agatya tava dIpavR^ikShaM svasthAnAd apasArayiShyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अतः कुतः पतितो ऽसि तत् स्मृत्वा मनः परावर्त्त्य पूर्व्वीयक्रियाः कुरु न चेत् त्वया मनसि न परिवर्त्तिते ऽहं तूर्णम् आगत्य तव दीपवृक्षं स्वस्थानाद् अपसारयिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অতঃ কুতঃ পতিতো ঽসি তৎ স্মৃৎৱা মনঃ পৰাৱৰ্ত্ত্য পূৰ্ৱ্ৱীযক্ৰিযাঃ কুৰু ন চেৎ ৎৱযা মনসি ন পৰিৱৰ্ত্তিতে ঽহং তূৰ্ণম্ আগত্য তৱ দীপৱৃক্ষং স্ৱস্থানাদ্ অপসাৰযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অতঃ কুতঃ পতিতো ঽসি তৎ স্মৃৎৱা মনঃ পরাৱর্ত্ত্য পূর্ৱ্ৱীযক্রিযাঃ কুরু ন চেৎ ৎৱযা মনসি ন পরিৱর্ত্তিতে ঽহং তূর্ণম্ আগত্য তৱ দীপৱৃক্ষং স্ৱস্থানাদ্ অপসারযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အတး ကုတး ပတိတော 'သိ တတ် သ္မၖတွာ မနး ပရာဝရ္တ္တျ ပူရွွီယကြိယား ကုရု န စေတ် တွယာ မနသိ န ပရိဝရ္တ္တိတေ 'ဟံ တူရ္ဏမ် အာဂတျ တဝ ဒီပဝၖက္ၐံ သွသ္ထာနာဒ် အပသာရယိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 ataH kutaH patitO 'si tat smRtvA manaH parAvarttya pUrvvIyakriyAH kuru na cEt tvayA manasi na parivarttitE 'haM tUrNam Agatya tava dIpavRkSaM svasthAnAd apasArayiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:5
34 अन्तरसन्दर्भाः  

yUyaM jagati dIptirUpAH, bhUdharopari sthitaM nagaraM guptaM bhavituM nahi shakShyati|


aparaM manujAH pradIpAn prajvAlya droNAdho na sthApayanti, kintu dIpAdhAroparyyeva sthApayanti, tena te dIpA gehasthitAn sakalAn prakAshayanti|


anenAsau drAkShAkShetrapatiH kiM kariShyati? sa etya tAn kR^iShIvalAn saMhatya tatkShetram anyeShu kR^iShIvaleShu samarpayiShyati|


santAnAn prati pitR^iNAM manAMsi dharmmaj nAnaM pratyanAj nAgrAhiNashcha parAvarttayituM, prabhoH parameshvarasya sevArtham ekAM sajjitajAtiM vidhAtu ncha sa eliyarUpAtmashaktiprAptastasyAgre gamiShyati|


sa Agatya tAn kR^iShIvalAn hatvA pareShAM hasteShu tatkShetraM samarpayiShyati; iti kathAM shrutvA te .avadan etAdR^ishI ghaTanA na bhavatu|


yuShmAkaM yAvanto lokA vyavasthayA sapuNyIbhavituM cheShTante te sarvve khrIShTAd bhraShTA anugrahAt patitAshcha|


Ishvarasya niShkala NkAshcha santAnAiva vakrabhAvAnAM kuTilAchAriNA ncha lokAnAM madhye tiShThata,


he bhrAtaraH, pUrvvadinAni smarata yatastadAnIM yUyaM dIptiM prApya bahudurgatirUpaM saMgrAmaM sahamAnA ekato nindAkleshaiH kautukIkR^itA abhavata,


tasmAd he priyatamAH, yUyaM pUrvvaM buddhvA sAvadhAnAstiShThata, adhArmmikANAM bhrAntisrotasApahR^itAH svakIyasusthiratvAt mA bhrashyata|


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


mama dakShiNahaste sthitA yAH sapta tArA ye cha svarNamayAH sapta dIpavR^ikShAstvayA dR^iShTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavR^ikShAshcha sapta samitayaH santi|


tena manuShyA mahAtApena tApitAsteShAM daNDAnAm AdhipatyavishiShTasyeshvarasya nAmAnindan tatprashaMsArtha ncha manaHparivarttanaM nAkurvvan|


ato hetostvaM manaH parivarttaya na chedahaM tvarayA tava samIpamupasthAya madvaktasthakha Ngena taiH saha yotsyAmi|


tava kriyAH prema vishvAsaH paricharyyA sahiShNutA cha mama gocharAH, tava prathamakriyAbhyaH sheShakriyAH shreShThAstadapi jAnAmi|


tava kriyAH shramaH sahiShNutA cha mama gocharAH, tvaM duShTAn soDhuM na shaknoShi ye cha preritA na santaH svAn preritAn vadanti tvaM tAn parIkShya mR^iShAbhAShiNo vij nAtavAn,


yeShvahaM prIye tAn sarvvAn bhartsayAmi shAsmi cha, atastvam udyamaM vidhAya manaH parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्