Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 ki ncha tava viruddhaM mayaitat vaktavyaM yat tava prathamaM prema tvayA vyahIyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 किञ्च तव विरुद्धं मयैतत् वक्तव्यं यत् तव प्रथमं प्रेम त्वया व्यहीयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিঞ্চ তৱ ৱিৰুদ্ধং মযৈতৎ ৱক্তৱ্যং যৎ তৱ প্ৰথমং প্ৰেম ৎৱযা ৱ্যহীযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিঞ্চ তৱ ৱিরুদ্ধং মযৈতৎ ৱক্তৱ্যং যৎ তৱ প্রথমং প্রেম ৎৱযা ৱ্যহীযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိဉ္စ တဝ ဝိရုဒ္ဓံ မယဲတတ် ဝက္တဝျံ ယတ် တဝ ပြထမံ ပြေမ တွယာ ဝျဟီယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kinjca tava viruddhaM mayaitat vaktavyaM yat tava prathamaM prEma tvayA vyahIyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:4
11 अन्तरसन्दर्भाः  

tAH sarvvAH kanyA utthAya pradIpAn AsAdayituM Arabhanta|


mayA yat prArthyate tad idaM yuShmAkaM prema nityaM vR^iddhiM gatvA


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


tathApi tava viruddhaM mama ki nchid vaktavyaM yato devaprasAdAdanAya paradAragamanAya chesrAyelaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yenAshikShyata tasya biliyamaH shikShAvalambinastava kechit janAstatra santi|


tathApi tava viruddhaM mayA ki nchid vaktavyaM yato yA IShebalnAmikA yoShit svAM bhaviShyadvAdinIM manyate veshyAgamanAya devaprasAdAshanAya cha mama dAsAn shikShayati bhrAmayati cha sA tvayA na nivAryyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्