Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 pitR^ito mayA yadvat kartR^itvaM labdhaM tadvat so .api lauhadaNDena tAn chArayiShyati tena mR^idbhAjanAnIva te chUrNA bhaviShyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 पितृतो मया यद्वत् कर्तृत्वं लब्धं तद्वत् सो ऽपि लौहदण्डेन तान् चारयिष्यति तेन मृद्भाजनानीव ते चूर्णा भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 পিতৃতো মযা যদ্ৱৎ কৰ্তৃৎৱং লব্ধং তদ্ৱৎ সো ঽপি লৌহদণ্ডেন তান্ চাৰযিষ্যতি তেন মৃদ্ভাজনানীৱ তে চূৰ্ণা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 পিতৃতো মযা যদ্ৱৎ কর্তৃৎৱং লব্ধং তদ্ৱৎ সো ঽপি লৌহদণ্ডেন তান্ চারযিষ্যতি তেন মৃদ্ভাজনানীৱ তে চূর্ণা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ပိတၖတော မယာ ယဒွတ် ကရ္တၖတွံ လဗ္ဓံ တဒွတ် သော 'ပိ လော်ဟဒဏ္ဍေန တာန် စာရယိၐျတိ တေန မၖဒ္ဘါဇနာနီဝ တေ စူရ္ဏာ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 pitRtO mayA yadvat kartRtvaM labdhaM tadvat sO 'pi lauhadaNPEna tAn cArayiSyati tEna mRdbhAjanAnIva tE cUrNA bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:27
12 अन्तरसन्दर्भाः  

pitrA mayi sarvvANi samarpitAni, pitaraM vinA kopi putraM na jAnAti, yAn prati putreNa pitA prakAshyate tAn vinA putrAd anyaH kopi pitaraM na jAnAti|


etatkAraNAt pitrA yathA madarthaM rAjyamekaM nirUpitaM tathAhamapi yuShmadarthaM rAjyaM nirUpayAmi|


he pita rjagato nirmmANAt pUrvvaM mayi snehaM kR^itvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA te pashyanti tadarthaM yAllokAn mahyaM dattavAn ahaM yatra tiShThAmi tepi yathA tatra tiShThanti mamaiShA vA nChA|


sA tu puMsantAnaM prasUtA sa eva lauhamayarAjadaNDena sarvvajAtIshchArayiShyati, ki ncha tasyAH santAna Ishvarasya samIpaM tadIyasiMhAsanasya cha sannidhim uddhR^itaH|


tasya vaktrAd ekastIkShaNaH kha Ngo nirgachChati tena kha Ngena sarvvajAtIyAstenAghAtitavyAH sa cha lauhadaNDena tAn chArayiShyati sarvvashaktimata Ishvarasya prachaNDakoparasotpAdakadrAkShAkuNDe yadyat tiShThati tat sarvvaM sa eva padAbhyAM pinaShTi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्