Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 pashyAhaM tAM shayyAyAM nikShepsyAmi, ye tayA sArddhaM vyabhichAraM kurvvanti te yadi svakriyAbhyo manAMsi na parAvarttayanti tarhi tAnapi mahAkleshe nikShepsyAmi

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 पश्याहं तां शय्यायां निक्षेप्स्यामि, ये तया सार्द्धं व्यभिचारं कुर्व्वन्ति ते यदि स्वक्रियाभ्यो मनांसि न परावर्त्तयन्ति तर्हि तानपि महाक्लेशे निक्षेप्स्यामि

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 পশ্যাহং তাং শয্যাযাং নিক্ষেপ্স্যামি, যে তযা সাৰ্দ্ধং ৱ্যভিচাৰং কুৰ্ৱ্ৱন্তি তে যদি স্ৱক্ৰিযাভ্যো মনাংসি ন পৰাৱৰ্ত্তযন্তি তৰ্হি তানপি মহাক্লেশে নিক্ষেপ্স্যামি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 পশ্যাহং তাং শয্যাযাং নিক্ষেপ্স্যামি, যে তযা সার্দ্ধং ৱ্যভিচারং কুর্ৱ্ৱন্তি তে যদি স্ৱক্রিযাভ্যো মনাংসি ন পরাৱর্ত্তযন্তি তর্হি তানপি মহাক্লেশে নিক্ষেপ্স্যামি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ပၑျာဟံ တာံ ၑယျာယာံ နိက္ၐေပ္သျာမိ, ယေ တယာ သာရ္ဒ္ဓံ ဝျဘိစာရံ ကုရွွန္တိ တေ ယဒိ သွကြိယာဘျော မနာံသိ န ပရာဝရ္တ္တယန္တိ တရှိ တာနပိ မဟာက္လေၑေ နိက္ၐေပ္သျာမိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 pazyAhaM tAM zayyAyAM nikSEpsyAmi, yE tayA sArddhaM vyabhicAraM kurvvanti tE yadi svakriyAbhyO manAMsi na parAvarttayanti tarhi tAnapi mahAklEzE nikSEpsyAmi

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:22
16 अन्तरसन्दर्भाः  

yuShmAnahaM vadAmi tathA na kintu manaHsu na parAvarttiteShu yUyamapi tathA naMkShyatha|


yuShmAnahaM vadAmi tathA na kintu manaHsu na parivarttiteShu yUyamapi tathA naMkShyatha|


tenAhaM yuShmatsamIpaM punarAgatya madIyeshvareNa namayiShye, pUrvvaM kR^itapApAn lokAn svIyAshuchitAveshyAgamanalampaTatAcharaNAd anutApam akR^itavanto dR^iShTvA cha tAnadhi mama shoko janiShyata iti bibhemi|


yasyA vyabhichAramadena cha pR^ithivInivAsino mattA abhavan tasyA bahutoyeShUpaviShTAyA mahAveshyAyA daNDam ahaM tvAM darshayAmi|


yataH sarvvajAtIyAstasyA vyabhichArajAtAM kopamadirAM pItavantaH pR^ithivyA rAjAnashcha tayA saha vyabhichAraM kR^itavantaH pR^ithivyA vaNijashcha tasyAH sukhabhogabAhulyAd dhanADhyatAM gatavantaH|


vyabhichArastayA sArddhaM sukhabhogashcha yaiH kR^itaH, te sarvva eva rAjAnastaddAhadhUmadarshanAt, prarodiShyanti vakShAMsi chAhaniShyanti bAhubhiH|


ataH kutaH patito .asi tat smR^itvA manaH parAvarttya pUrvvIyakriyAH kuru na chet tvayA manasi na parivarttite .ahaM tUrNam Agatya tava dIpavR^ikShaM svasthAnAd apasArayiShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्