Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 tathApi tava viruddhaM mama ki nchid vaktavyaM yato devaprasAdAdanAya paradAragamanAya chesrAyelaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yenAshikShyata tasya biliyamaH shikShAvalambinastava kechit janAstatra santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तथापि तव विरुद्धं मम किञ्चिद् वक्तव्यं यतो देवप्रसादादनाय परदारगमनाय चेस्रायेलः सन्तानानां सम्मुख उन्माथं स्थापयितुं बालाक् येनाशिक्ष्यत तस्य बिलियमः शिक्षावलम्बिनस्तव केचित् जनास्तत्र सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তথাপি তৱ ৱিৰুদ্ধং মম কিঞ্চিদ্ ৱক্তৱ্যং যতো দেৱপ্ৰসাদাদনায পৰদাৰগমনায চেস্ৰাযেলঃ সন্তানানাং সম্মুখ উন্মাথং স্থাপযিতুং বালাক্ যেনাশিক্ষ্যত তস্য বিলিযমঃ শিক্ষাৱলম্বিনস্তৱ কেচিৎ জনাস্তত্ৰ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তথাপি তৱ ৱিরুদ্ধং মম কিঞ্চিদ্ ৱক্তৱ্যং যতো দেৱপ্রসাদাদনায পরদারগমনায চেস্রাযেলঃ সন্তানানাং সম্মুখ উন্মাথং স্থাপযিতুং বালাক্ যেনাশিক্ষ্যত তস্য বিলিযমঃ শিক্ষাৱলম্বিনস্তৱ কেচিৎ জনাস্তত্র সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တထာပိ တဝ ဝိရုဒ္ဓံ မမ ကိဉ္စိဒ် ဝက္တဝျံ ယတော ဒေဝပြသာဒါဒနာယ ပရဒါရဂမနာယ စေသြာယေလး သန္တာနာနာံ သမ္မုခ ဥန္မာထံ သ္ထာပယိတုံ ဗာလာက် ယေနာၑိက္ၐျတ တသျ ဗိလိယမး ၑိက္ၐာဝလမ္ဗိနသ္တဝ ကေစိတ် ဇနာသ္တတြ သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tathApi tava viruddhaM mama kinjcid vaktavyaM yatO dEvaprasAdAdanAya paradAragamanAya cEsrAyElaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yEnAzikSyata tasya biliyamaH zikSAvalambinastava kEcit janAstatra santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:14
30 अन्तरसन्दर्भाः  

vighnAt jagataH santApo bhaviShyati, vighno.avashyaM janayiShyate, kintu yena manujena vighno janiShyate tasyaiva santApo bhaviShyati|


ataeva tebhyaH sarvvebhyaH sveShu rakShiteShu yUyaM bhadraM karmma kariShyatha| yuShmAkaM ma NgalaM bhUyAt|


bhinnadeshIyAnAM vishvAsilokAnAM nikaTe vayaM patraM likhitvetthaM sthirIkR^itavantaH, devaprasAdabhojanaM raktaM galapIDanamAritaprANibhojanaM vyabhichArashchaitebhyaH svarakShaNavyatirekeNa teShAmanyavidhipAlanaM karaNIyaM na|


etesmin dAyUdapi likhitavAn yathA, ato bhuktyAsanaM teShAm unmAthavad bhaviShyati| vA vaMshayantravad bAdhA daNDavad vA bhaviShyati||


itthaM sati vayam adyArabhya parasparaM na dUShayantaH svabhrAtu rvighno vyAghAto vA yanna jAyeta tAdR^ishImIhAM kurmmahe|


tava mAMsabhakShaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighno vA chA nchalyaM vA jAyate tarhi tadbhojanapAnayostyAgo bhadraH|


tasya kiM kAraNaM? te vishvAsena nahi kintu vyavasthAyAH kriyayA cheShTitvA tasmin skhalanajanake pAShANe pAdaskhalanaM prAptAH|


vaya ncha krushe hataM khrIShTaM prachArayAmaH| tasya prachAro yihUdIyai rvighna iva bhinnadeshIyaishcha pralApa iva manyate,


kintu vyabhichArabhayAd ekaikasya puMsaH svakIyabhAryyA bhavatu tadvad ekaikasyA yoShito .api svakIyabharttA bhavatu|


vivAhaH sarvveShAM samIpe sammAnitavyastadIyashayyA cha shuchiH kintu veshyAgAminaH pAradArikAshcheshvareNa daNDayiShyante|


te chAvishvAsAd vAkyena skhalanti skhalane cha niyuktAH santi|


te shApagrastA vaMshAH saralamArgaM vihAya biyoraputrasya biliyamasya vipathena vrajanto bhrAntA abhavan| sa biliyamo .apyadharmmAt prApye pAritoShike.aprIyata,


tAn dhik, te kAbilo mArge charanti pAritoShikasyAshAto biliyamo bhrAntimanudhAvanti korahasya durmmukhatvena vinashyanti cha|


tathApi tava viruddhaM mayA ki nchid vaktavyaM yato yA IShebalnAmikA yoShit svAM bhaviShyadvAdinIM manyate veshyAgamanAya devaprasAdAshanAya cha mama dAsAn shikShayati bhrAmayati cha sA tvayA na nivAryyate|


ki ncha tava viruddhaM mayaitat vaktavyaM yat tava prathamaM prema tvayA vyahIyata|


kintu bhItAnAm avishvAsinAM ghR^iNyAnAM narahantR^iNAM veshyAgAminAM mohakAnAM devapUjakAnAM sarvveShAm anR^itavAdinA nchAMsho vahnigandhakajvalitahrade bhaviShyati, eSha eva dvitIyo mR^ityuH|


kukkurai rmAyAvibhiH pu NgAmibhi rnarahantR^iृbhi rdevArchchakaiH sarvvairanR^ite prIyamANairanR^itAchAribhishcha bahiH sthAtavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्