Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 tava kriyA mama gocharAH, yatra shayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhakterasvIkArastvayA na kR^ito mama vishvAsyasAkShiNa AntipAH samaye .api na kR^itaH| sa tu yuShmanmadhye .aghAni yataH shayatAnastatraiva nivasati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तव क्रिया मम गोचराः, यत्र शयतानस्य सिंहासनं तत्रैव त्वं वससि तदपि जानामि। त्वं मम नाम धारयसि मद्भक्तेरस्वीकारस्त्वया न कृतो मम विश्वास्यसाक्षिण आन्तिपाः समये ऽपि न कृतः। स तु युष्मन्मध्ये ऽघानि यतः शयतानस्तत्रैव निवसति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তৱ ক্ৰিযা মম গোচৰাঃ, যত্ৰ শযতানস্য সিংহাসনং তত্ৰৈৱ ৎৱং ৱসসি তদপি জানামি| ৎৱং মম নাম ধাৰযসি মদ্ভক্তেৰস্ৱীকাৰস্ত্ৱযা ন কৃতো মম ৱিশ্ৱাস্যসাক্ষিণ আন্তিপাঃ সমযে ঽপি ন কৃতঃ| স তু যুষ্মন্মধ্যে ঽঘানি যতঃ শযতানস্তত্ৰৈৱ নিৱসতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তৱ ক্রিযা মম গোচরাঃ, যত্র শযতানস্য সিংহাসনং তত্রৈৱ ৎৱং ৱসসি তদপি জানামি| ৎৱং মম নাম ধারযসি মদ্ভক্তেরস্ৱীকারস্ত্ৱযা ন কৃতো মম ৱিশ্ৱাস্যসাক্ষিণ আন্তিপাঃ সমযে ঽপি ন কৃতঃ| স তু যুষ্মন্মধ্যে ঽঘানি যতঃ শযতানস্তত্রৈৱ নিৱসতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဝ ကြိယာ မမ ဂေါစရား, ယတြ ၑယတာနသျ သိံဟာသနံ တတြဲဝ တွံ ဝသသိ တဒပိ ဇာနာမိ၊ တွံ မမ နာမ ဓာရယသိ မဒ္ဘက္တေရသွီကာရသ္တွယာ န ကၖတော မမ ဝိၑွာသျသာက္ၐိဏ အာန္တိပါး သမယေ 'ပိ န ကၖတး၊ သ တု ယုၐ္မန္မဓျေ 'ဃာနိ ယတး ၑယတာနသ္တတြဲဝ နိဝသတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tava kriyA mama gOcarAH, yatra zayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhaktErasvIkArastvayA na kRtO mama vizvAsyasAkSiNa AntipAH samayE 'pi na kRtaH| sa tu yuSmanmadhyE 'ghAni yataH zayatAnastatraiva nivasati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:13
27 अन्तरसन्दर्भाः  

tai ryadA yUyamekapure tADiShyadhve, tadA yUyamanyapuraM palAyadhvaM yuShmAnahaM tathyaM vachmi yAvanmanujasuto naiti tAvad isrAyeldeshIyasarvvanagarabhramaNaM samApayituM na shakShyatha|


tadAnIM lokA duHkhaM bhojayituM yuShmAn parakareShu samarpayiShyanti haniShyanti cha, tathA mama nAmakAraNAd yUyaM sarvvadeshIyamanujAnAM samIpe ghR^iNArhA bhaviShyatha|


tadAnIM yIshustamavochat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH parameshvaraH praNamyaH kevalaH sa sevyashcha|"


mama nAmnaH kAraNAt sarvvai rmanuShyai ryUyam R^itIyiShyadhve|


tathA tava sAkShiNaH stiphAnasya raktapAtanasamaye tasya vinAshaM sammanya sannidhau tiShThan hantR^ilokAnAM vAsAMsi rakShitavAn, etat te viduH|


atra sthAne cha ye lokAstava nAmni prArthayanti tAnapi baddhuM sa pradhAnayAjakebhyaH shaktiM prAptavAn, imAM kathAm aham anekeShAM mukhebhyaH shrutavAn|


yadi kashchit svajAtIyAn lokAn visheShataH svIyaparijanAn na pAlayati tarhi sa vishvAsAd bhraShTo .apyadhamashcha bhavati|


hitadAyakAnAM vAkyAnAm AdarsharUpeNa mattaH shrutAH khrIShTe yIshau vishvAsapremnoH kathA dhAraya|


yadi vayaM tam ana NgIkurmmastarhi so .asmAnapyana NgIkariShyati|


vayaM tu yadi vishvAsasyotsAhaM shlAghana ncha sheShaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|


yuShmadupari parikIrttitaM paramaM nAma kiM taireva na nindyate?


yashcha yIshukhrIShTo vishvastaH sAkShI mR^itAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatishcha bhavati, etebhyo .anugrahaH shAntishcha yuShmAsu varttatAM|


pashchAt mama dvAbhyAM sAkShibhyAM mayA sAmarthyaM dAyiShyate tAvuShTralomajavastraparihitau ShaShThyadhikadvishatAdhikasahasradinAni yAvad bhaviShyadvAkyAni vadiShyataH|


meShavatsasya raktena svasAkShyavachanena cha| te tu nirjitavantastaM na cha sneham akurvvata| prANoShvapi svakIyeShu maraNasyaiva sa NkaTe|


mayA dR^iShTaH sa pashushchitravyAghrasadR^ishaH kintu tasya charaNau bhallUkasyeva vadana ncha siMhavadanamiva| nAgane tasmai svIyaparAkramaH svIyaM siMhAsanaM mahAdhipatya nchAdAyi|


ye mAnavA IshvarasyAj nA yIshau vishvAsa ncha pAlayanti teShAM pavitralokAnAM sahiShNutayAtra prakAshitavyaM|


te meShashAvakena sArddhaM yotsyanti, kintu meShashAvakastAn jeShyati yataH sa prabhUnAM prabhU rAj nAM rAjA chAsti tasya sa Ngino .apyAhUtA abhiruchitA vishvAsyAshcha|


mama dR^iShTigocharasthA sA nArI pavitralokAnAM rudhireNa yIshoH sAkShiNAM rudhireNa cha mattAsIt tasyA darshanAt mamAtishayam Ashcharyyaj nAnaM jAtaM|


tava kriyAH shramaH sahiShNutA cha mama gocharAH, tvaM duShTAn soDhuM na shaknoShi ye cha preritA na santaH svAn preritAn vadanti tvaM tAn parIkShya mR^iShAbhAShiNo vij nAtavAn,


pashya mayA shIghram AgantavyaM tava yadasti tat dhAraya ko .api tava kirITaM nApaharatu|


ataH kIdR^ishIM shikShAM labdhavAn shrutavAshchAsi tat smaran tAM pAlaya svamanaH parivarttaya cha| chet prabuddho na bhavestarhyahaM stena iva tava samIpam upasthAsyAmi ki ncha kasmin daNDe upasthAsyAmi tanna j nAsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्