Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 tataH paraM chaturvviMshatiprAchInAshchatvAraH prANinashcha praNipatya siMhAsanopaviShTam IshvaraM praNamyAvadan, tathAstu parameshashcha sarvvaireva prashasyatAM||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ततः परं चतुर्व्विंशतिप्राचीनाश्चत्वारः प्राणिनश्च प्रणिपत्य सिंहासनोपविष्टम् ईश्वरं प्रणम्यावदन्, तथास्तु परमेशश्च सर्व्वैरेव प्रशस्यतां॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততঃ পৰং চতুৰ্ৱ্ৱিংশতিপ্ৰাচীনাশ্চৎৱাৰঃ প্ৰাণিনশ্চ প্ৰণিপত্য সিংহাসনোপৱিষ্টম্ ঈশ্ৱৰং প্ৰণম্যাৱদন্, তথাস্তু পৰমেশশ্চ সৰ্ৱ্ৱৈৰেৱ প্ৰশস্যতাং||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততঃ পরং চতুর্ৱ্ৱিংশতিপ্রাচীনাশ্চৎৱারঃ প্রাণিনশ্চ প্রণিপত্য সিংহাসনোপৱিষ্টম্ ঈশ্ৱরং প্রণম্যাৱদন্, তথাস্তু পরমেশশ্চ সর্ৱ্ৱৈরেৱ প্রশস্যতাং||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတး ပရံ စတုရွွိံၑတိပြာစီနာၑ္စတွာရး ပြာဏိနၑ္စ ပြဏိပတျ သိံဟာသနောပဝိၐ္ဋမ် ဤၑွရံ ပြဏမျာဝဒန်, တထာသ္တု ပရမေၑၑ္စ သရွွဲရေဝ ပြၑသျတာံ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tataH paraM caturvviMzatiprAcInAzcatvAraH prANinazca praNipatya siMhAsanOpaviSTam IzvaraM praNamyAvadan, tathAstu paramEzazca sarvvairEva prazasyatAM||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:4
20 अन्तरसन्दर्भाः  

pashyata, jagadantaM yAvat sadAhaM yuShmAbhiH sAkaM tiShThAmi| iti|


asmAn parIkShAM mAnaya, kintu pApAtmano rakSha; rAjatvaM gauravaM parAkramaH ete sarvve sarvvadA tava; tathAstu|


tvaM yadAtmanA dhanyavAdaM karoShi tadA yad vadasi tad yadi shiShyenevopasthitena janena na buddhyate tarhi tava dhanyavAdasyAnte tathAstviti tena vaktaM kathaM shakyate?


aparaM chaturNAM prANinAm ekastebhyaH saptadUtebhyaH saptasuvarNakaMsAn adadAt|


tataH paraM svargasthAnAM mahAjanatAyA mahAshabdo .ayaM mayA shrUtaH, brUta pareshvaraM dhanyam asmadIyo ya IshvaraH| tasyAbhavat paritrANAM prabhAvashcha parAkramaH|


punarapi tairidamuktaM yathA, brUta pareshvaraM dhanyaM yannityaM nityameva cha| tasyA dAhasya dhUmo .asau dishamUrddhvamudeShyati||


tataH paraM mahAjanatAyAH shabda iva bahutoyAnA ncha shabda iva gR^irutarastanitAnA ncha shabda iva shabdo .ayaM mayA shrutaH, brUta pareshvaraM dhanyaM rAjatvaM prAptavAn yataH| sa parameshvaro .asmAkaM yaH sarvvashaktimAn prabhuH|


aparaM te chatvAraH prANinaH kathitavantastathAstu, tatashchaturviMshatiprAchInA api praNipatya tam anantakAlajIvinaM prANaman|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्