Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 vichArAj nAshcha tasyaiva satyA nyAyyA bhavanti cha| yA svaveshyAkriyAbhishcha vyakarot kR^itsnamedinIM| tAM sa daNDitavAn veshyAM tasyAshcha karatastathA| shoNitasya svadAsAnAM saMshodhaM sa gR^ihItavAn||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 विचाराज्ञाश्च तस्यैव सत्या न्याय्या भवन्ति च। या स्ववेश्याक्रियाभिश्च व्यकरोत् कृत्स्नमेदिनीं। तां स दण्डितवान् वेश्यां तस्याश्च करतस्तथा। शोणितस्य स्वदासानां संशोधं स गृहीतवान्॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ৱিচাৰাজ্ঞাশ্চ তস্যৈৱ সত্যা ন্যায্যা ভৱন্তি চ| যা স্ৱৱেশ্যাক্ৰিযাভিশ্চ ৱ্যকৰোৎ কৃৎস্নমেদিনীং| তাং স দণ্ডিতৱান্ ৱেশ্যাং তস্যাশ্চ কৰতস্তথা| শোণিতস্য স্ৱদাসানাং সংশোধং স গৃহীতৱান্||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ৱিচারাজ্ঞাশ্চ তস্যৈৱ সত্যা ন্যায্যা ভৱন্তি চ| যা স্ৱৱেশ্যাক্রিযাভিশ্চ ৱ্যকরোৎ কৃৎস্নমেদিনীং| তাং স দণ্ডিতৱান্ ৱেশ্যাং তস্যাশ্চ করতস্তথা| শোণিতস্য স্ৱদাসানাং সংশোধং স গৃহীতৱান্||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဝိစာရာဇ္ဉာၑ္စ တသျဲဝ သတျာ နျာယျာ ဘဝန္တိ စ၊ ယာ သွဝေၑျာကြိယာဘိၑ္စ ဝျကရောတ် ကၖတ္သ္နမေဒိနီံ၊ တာံ သ ဒဏ္ဍိတဝါန် ဝေၑျာံ တသျာၑ္စ ကရတသ္တထာ၊ ၑောဏိတသျ သွဒါသာနာံ သံၑောဓံ သ ဂၖဟီတဝါန်။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 vicArAjnjAzca tasyaiva satyA nyAyyA bhavanti ca| yA svavEzyAkriyAbhizca vyakarOt kRtsnamEdinIM| tAM sa daNPitavAn vEzyAM tasyAzca karatastathA| zONitasya svadAsAnAM saMzOdhaM sa gRhItavAn||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:2
16 अन्तरसन्दर्भाः  

IshvaradAsasya mUsaso gItaM meShashAvakasya cha gItaM gAyanto vadanti, yathA, sarvvashaktivishiShTastvaM he prabho parameshvara|tvadIyasarvvakarmmANi mahAnti chAdbhutAni cha| sarvvapuNyavatAM rAjan mArgA nyAyyA R^itAshcha te|


he svargavAsinaH sarvve pavitrAH preritAshcha he| he bhAvivAdino yUyaM kR^ite tasyAH praharShata| yuShmAkaM yat tayA sArddhaM yo vivAdaH purAbhavat| daNDaM samuchitaM tasya tasyai vyataradIshvaraH||


yataH sarvvajAtIyAstasyA vyabhichArajAtAM kopamadirAM pItavantaH pR^ithivyA rAjAnashcha tayA saha vyabhichAraM kR^itavantaH pR^ithivyA vaNijashcha tasyAH sukhabhogabAhulyAd dhanADhyatAM gatavantaH|


ta uchchairidaM gadanti, he pavitra satyamaya prabho asmAkaM raktapAte pR^ithivInivAsibhi rvivadituM tasya phala dAtu ncha kati kAlaM vilambase?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्