Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 aparaM svargasthasainyAni shvetAshvArUDhAni parihitanirmmalashvetasUkShmavastrANi cha bhUtvA tamanugachChanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरं स्वर्गस्थसैन्यानि श्वेताश्वारूढानि परिहितनिर्म्मलश्वेतसूक्ष्मवस्त्राणि च भूत्वा तमनुगच्छन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰং স্ৱৰ্গস্থসৈন্যানি শ্ৱেতাশ্ৱাৰূঢানি পৰিহিতনিৰ্ম্মলশ্ৱেতসূক্ষ্মৱস্ত্ৰাণি চ ভূৎৱা তমনুগচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরং স্ৱর্গস্থসৈন্যানি শ্ৱেতাশ্ৱারূঢানি পরিহিতনির্ম্মলশ্ৱেতসূক্ষ্মৱস্ত্রাণি চ ভূৎৱা তমনুগচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရံ သွရ္ဂသ္ထသဲနျာနိ ၑွေတာၑွာရူဎာနိ ပရိဟိတနိရ္မ္မလၑွေတသူက္ၐ္မဝသ္တြာဏိ စ ဘူတွာ တမနုဂစ္ဆန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparaM svargasthasainyAni zvEtAzvArUPhAni parihitanirmmalazvEtasUkSmavastrANi ca bhUtvA tamanugacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:14
18 अन्तरसन्दर्भाः  

bhaviShyadvAdinoktaM vachanamidaM tadA saphalamabhUt|


aparaM pitA yathA madantikaM svargIyadUtAnAM dvAdashavAhinIto.adhikaM prahiNuyAt mayA tamuddishyedAnImeva tathA prArthayituM na shakyate, tvayA kimitthaM j nAyate?


tadvadanaM vidyudvat tejomayaM vasanaM himashubhra ncha|


AdamataH saptamaH puruSho yo hanokaH sa tAnuddishya bhaviShyadvAkyamidaM kathitavAn, yathA, pashya svakIyapuNyAnAm ayutai rveShTitaH prabhuH|


tataH paraM nirIkShamANena mayA meShashAvako dR^iShTaH sa siyonaparvvatasyoparyyatiShThat, aparaM yeShAM bhAleShu tasya nAma tatpitushcha nAma likhitamAste tAdR^ishAshchatushchatvAriMshatsahasrAdhikA lakShalokAstena sArddham Asan|


tatkuNDasthaphalAni cha bahi rmardditAni tataH kuNDamadhyAt nirgataM raktaM kroshashataparyyantam ashvAnAM khalInAn yAvad vyApnot|


te meShashAvakena sArddhaM yotsyanti, kintu meShashAvakastAn jeShyati yataH sa prabhUnAM prabhU rAj nAM rAjA chAsti tasya sa Ngino .apyAhUtA abhiruchitA vishvAsyAshcha|


anantaraM mayA muktaH svargo dR^iShTaH, ekaH shvetavarNo .ashvo .api dR^iShTastadArUDho jano vishvAsyaH satyamayashcheti nAmnA khyAtaH sa yAthArthyena vichAraM yuddha ncha karoti|


tathApi yaiH svavAsAMsi na kala NkitAni tAdR^ishAH katipayalokAH sArddinagare .api tava vidyante te shubhraparichChadai rmama sa Nge gamanAgamane kariShyanti yataste yogyAH|


tasya siMhAsane chaturdikShu chaturviMshatisiMhAsanAni tiShThanti teShu siMhAsaneShu chaturviMshati prAchInalokA upaviShTAste shubhravAsaHparihitAsteShAM shirAMsi cha suvarNakirITai rbhUShitAni|


tataH paraM sarvvajAtIyAnAM sarvvavaMshIyAnAM sarvvadeshIyAnAM sarvvabhAShAvAdinA ncha mahAlokAraNyaM mayA dR^iShTaM, tAn gaNayituM kenApi na shakyaM, te cha shubhraparichChadaparihitAH santaH karaishcha tAlavR^intAni vahantaH siMhAsanasya meShashAvakasya chAntike tiShThanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्