Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 anantaraM mayA muktaH svargo dR^iShTaH, ekaH shvetavarNo .ashvo .api dR^iShTastadArUDho jano vishvAsyaH satyamayashcheti nAmnA khyAtaH sa yAthArthyena vichAraM yuddha ncha karoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अनन्तरं मया मुक्तः स्वर्गो दृष्टः, एकः श्वेतवर्णो ऽश्वो ऽपि दृष्टस्तदारूढो जनो विश्वास्यः सत्यमयश्चेति नाम्ना ख्यातः स याथार्थ्येन विचारं युद्धञ्च करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অনন্তৰং মযা মুক্তঃ স্ৱৰ্গো দৃষ্টঃ, একঃ শ্ৱেতৱৰ্ণো ঽশ্ৱো ঽপি দৃষ্টস্তদাৰূঢো জনো ৱিশ্ৱাস্যঃ সত্যমযশ্চেতি নাম্না খ্যাতঃ স যাথাৰ্থ্যেন ৱিচাৰং যুদ্ধঞ্চ কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অনন্তরং মযা মুক্তঃ স্ৱর্গো দৃষ্টঃ, একঃ শ্ৱেতৱর্ণো ঽশ্ৱো ঽপি দৃষ্টস্তদারূঢো জনো ৱিশ্ৱাস্যঃ সত্যমযশ্চেতি নাম্না খ্যাতঃ স যাথার্থ্যেন ৱিচারং যুদ্ধঞ্চ করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အနန္တရံ မယာ မုက္တး သွရ္ဂော ဒၖၐ္ဋး, ဧကး ၑွေတဝရ္ဏော 'ၑွော 'ပိ ဒၖၐ္ဋသ္တဒါရူဎော ဇနော ဝိၑွာသျး သတျမယၑ္စေတိ နာမ္နာ ချာတး သ ယာထာရ္ထျေန ဝိစာရံ ယုဒ္ဓဉ္စ ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 anantaraM mayA muktaH svargO dRSTaH, EkaH zvEtavarNO 'zvO 'pi dRSTastadArUPhO janO vizvAsyaH satyamayazcEti nAmnA khyAtaH sa yAthArthyEna vicAraM yuddhanjca karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:11
28 अन्तरसन्दर्भाः  

anyachchAvAdId yuShmAnahaM yathArthaM vadAmi, itaH paraM mochite meghadvAre tasmAnmanujasUnunA Ishvarasya dUtagaNam avarohantamArohanta ncha drakShyatha|


yIshurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na shaknoti|


yashcha yIshukhrIShTo vishvastaH sAkShI mR^itAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatishcha bhavati, etebhyo .anugrahaH shAntishcha yuShmAsu varttatAM|


anantaram Ishvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhye cha niyamama njUShA dR^ishyAbhavat, tena taDito ravAH stanitAni bhUmikampo gurutarashilAvR^iShTishchaitAni samabhavan|


tataH paraM tenAshvArUDhajanena tadIyasainyaishcha sArddhaM yuddhaM karttuM sa pashuH pR^ithivyA rAjAnasteShAM sainyAni cha samAgachChantIti mayA dR^iShTaM|


avashiShTAshcha tasyAshvArUDhasya vaktranirgatakha Ngena hatAH, teShAM kravyaishcha pakShiNaH sarvve tR^iptiM gatAH|


apara ncha lAyadikeyAsthasamite rdUtaM pratIdaM likha, ya Amen arthato vishvAsyaH satyamayashcha sAkShI, Ishvarasya sR^iShTerAdishchAsti sa eva bhAShate|


apara ncha philAdilphiyAsthasamite rdUtaM pratIdaM likha, yaH pavitraH satyamayashchAsti dAyUdaH ku njikAM dhArayati cha yena mochite .aparaH ko.api na ruNaddhi ruddhe chAparaH ko.api na mochayati sa eva bhAShate|


tataH paraM mayA dR^iShTipAtaM kR^itvA svarge muktaM dvAram ekaM dR^iShTaM mayA sahabhAShamANasya cha yasya tUrIvAdyatulyo ravaH pUrvvaM shrutaH sa mAm avochat sthAnametad Arohaya, itaH paraM yena yena bhavitavyaM tadahaM tvAM darshayiShye|


tataH param ekaH shuklAshcho dR^iShTaH, tadArUDho jano dhanu rdhArayati tasmai cha kirITamekam adAyi tataH sa prabhavan prabhaviShyaMshcha nirgatavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्