Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 tataH paraM svargasthAnAM mahAjanatAyA mahAshabdo .ayaM mayA shrUtaH, brUta pareshvaraM dhanyam asmadIyo ya IshvaraH| tasyAbhavat paritrANAM prabhAvashcha parAkramaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परं स्वर्गस्थानां महाजनताया महाशब्दो ऽयं मया श्रूतः, ब्रूत परेश्वरं धन्यम् अस्मदीयो य ईश्वरः। तस्याभवत् परित्राणां प्रभावश्च पराक्रमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰং স্ৱৰ্গস্থানাং মহাজনতাযা মহাশব্দো ঽযং মযা শ্ৰূতঃ, ব্ৰূত পৰেশ্ৱৰং ধন্যম্ অস্মদীযো য ঈশ্ৱৰঃ| তস্যাভৱৎ পৰিত্ৰাণাং প্ৰভাৱশ্চ পৰাক্ৰমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরং স্ৱর্গস্থানাং মহাজনতাযা মহাশব্দো ঽযং মযা শ্রূতঃ, ব্রূত পরেশ্ৱরং ধন্যম্ অস্মদীযো য ঈশ্ৱরঃ| তস্যাভৱৎ পরিত্রাণাং প্রভাৱশ্চ পরাক্রমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရံ သွရ္ဂသ္ထာနာံ မဟာဇနတာယာ မဟာၑဗ္ဒော 'ယံ မယာ ၑြူတး, ဗြူတ ပရေၑွရံ ဓနျမ် အသ္မဒီယော ယ ဤၑွရး၊ တသျာဘဝတ် ပရိတြာဏာံ ပြဘာဝၑ္စ ပရာကြမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM svargasthAnAM mahAjanatAyA mahAzabdO 'yaM mayA zrUtaH, brUta parEzvaraM dhanyam asmadIyO ya IzvaraH| tasyAbhavat paritrANAM prabhAvazca parAkramaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:1
23 अन्तरसन्दर्भाः  

asmAn parIkShAM mAnaya, kintu pApAtmano rakSha; rAjatvaM gauravaM parAkramaH ete sarvve sarvvadA tava; tathAstu|


anantaraM saptadUtena tUryyAM vAditAyAM svarga uchchaiH svarairvAgiyaM kIrttitA, rAjatvaM jagato yadyad rAjyaM tadadhunAbhavat| asmatprabhostadIyAbhiShiktasya tArakasya cha| tena chAnantakAlIyaM rAjatvaM prakariShyate||


tataH paraM svarge uchchai rbhAShamANo ravo .ayaM mayAshrAvi, trANaM shaktishcha rAjatvamadhunaiveshvarasya naH| tathA tenAbhiShiktasya trAtuH parAkramo .abhavatM|| yato nipAtito .asmAkaM bhrAtR^iNAM so .abhiyojakaH| yeneshvarasya naH sAkShAt te .adUShyanta divAnishaM||


tataH paraM mahAjanatAyAH shabda iva bahutoyAnA ncha shabda iva gR^irutarastanitAnA ncha shabda iva shabdo .ayaM mayA shrutaH, brUta pareshvaraM dhanyaM rAjatvaM prAptavAn yataH| sa parameshvaro .asmAkaM yaH sarvvashaktimAn prabhuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्