Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 yataH sarvvajAtIyAstasyA vyabhichArajAtAM kopamadirAM pItavantaH pR^ithivyA rAjAnashcha tayA saha vyabhichAraM kR^itavantaH pR^ithivyA vaNijashcha tasyAH sukhabhogabAhulyAd dhanADhyatAM gatavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यतः सर्व्वजातीयास्तस्या व्यभिचारजातां कोपमदिरां पीतवन्तः पृथिव्या राजानश्च तया सह व्यभिचारं कृतवन्तः पृथिव्या वणिजश्च तस्याः सुखभोगबाहुल्याद् धनाढ्यतां गतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতঃ সৰ্ৱ্ৱজাতীযাস্তস্যা ৱ্যভিচাৰজাতাং কোপমদিৰাং পীতৱন্তঃ পৃথিৱ্যা ৰাজানশ্চ তযা সহ ৱ্যভিচাৰং কৃতৱন্তঃ পৃথিৱ্যা ৱণিজশ্চ তস্যাঃ সুখভোগবাহুল্যাদ্ ধনাঢ্যতাং গতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতঃ সর্ৱ্ৱজাতীযাস্তস্যা ৱ্যভিচারজাতাং কোপমদিরাং পীতৱন্তঃ পৃথিৱ্যা রাজানশ্চ তযা সহ ৱ্যভিচারং কৃতৱন্তঃ পৃথিৱ্যা ৱণিজশ্চ তস্যাঃ সুখভোগবাহুল্যাদ্ ধনাঢ্যতাং গতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတး သရွွဇာတီယာသ္တသျာ ဝျဘိစာရဇာတာံ ကောပမဒိရာံ ပီတဝန္တး ပၖထိဝျာ ရာဇာနၑ္စ တယာ သဟ ဝျဘိစာရံ ကၖတဝန္တး ပၖထိဝျာ ဝဏိဇၑ္စ တသျား သုခဘောဂဗာဟုလျာဒ် ဓနာဎျတာံ ဂတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yataH sarvvajAtIyAstasyA vyabhicArajAtAM kOpamadirAM pItavantaH pRthivyA rAjAnazca tayA saha vyabhicAraM kRtavantaH pRthivyA vaNijazca tasyAH sukhabhOgabAhulyAd dhanAPhyatAM gatavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:3
17 अन्तरसन्दर्भाः  

yUyaM kiM draShTuM niragamata? kiM sUkShmavastraparidhAyinaM kamapi naraM? kintu ye sUkShmamR^iduvastrANi paridadhati sUttamAni dravyANi bhu njate cha te rAjadhAnIShu tiShThanti|


kintu yuvatI rvidhavA na gR^ihANa yataH khrIShTasya vaiparItyena tAsAM darpe jAte tA vivAham ichChanti|


tatpashchAd dvitIya eko dUta upasthAyAvadat patitA patitA sA mahAbAbil yA sarvvajAtIyAn svakIyaM vyabhichArarUpaM krodhamadam apAyayat|


yasyA vyabhichAramadena cha pR^ithivInivAsino mattA abhavan tasyA bahutoyeShUpaviShTAyA mahAveshyAyA daNDam ahaM tvAM darshayAmi|


aparaM svashiraHsu mR^ittikAM nikShipya te rudantaH shochantashchochchaiHsvareNedaM vadanti hA hA yasyA mahApuryyA bAhulyadhanakAraNAt, sampattiH sa nchitA sarvvaiH sAmudrapotanAyakaiH, ekasminneva daNDe sA sampUrNochChinnatAM gatA|


dIpasyApi prabhA tadvat puna rna drakShyate tvayi| na kanyAvarayoH shabdaH punaH saMshroShyate tvayi| yasmAnmukhyAH pR^ithivyA ye vaNijaste.abhavan tava| yasmAchcha jAtayaH sarvvA mohitAstava mAyayA|


tayA yAtmashlAghA yashcha sukhabhogaH kR^itastayo rdviguNau yAtanAshokau tasyai datta, yataH sA svakIyAntaHkaraNe vadati, rAj nIvad upaviShTAhaM nAnAthA na cha shokavit|


vyabhichArastayA sArddhaM sukhabhogashcha yaiH kR^itaH, te sarvva eva rAjAnastaddAhadhUmadarshanAt, prarodiShyanti vakShAMsi chAhaniShyanti bAhubhiH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्