Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 tava mano.abhilAShasya phalAnAM samayo gataH, tvatto dUrIkR^itaM yadyat shobhanaM bhUShaNaM tava, kadAchana taduddesho na puna rlapsyate tvayA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तव मनोऽभिलाषस्य फलानां समयो गतः, त्वत्तो दूरीकृतं यद्यत् शोभनं भूषणं तव, कदाचन तदुद्देशो न पुन र्लप्स्यते त्वया।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তৱ মনোঽভিলাষস্য ফলানাং সমযো গতঃ, ৎৱত্তো দূৰীকৃতং যদ্যৎ শোভনং ভূষণং তৱ, কদাচন তদুদ্দেশো ন পুন ৰ্লপ্স্যতে ৎৱযা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তৱ মনোঽভিলাষস্য ফলানাং সমযো গতঃ, ৎৱত্তো দূরীকৃতং যদ্যৎ শোভনং ভূষণং তৱ, কদাচন তদুদ্দেশো ন পুন র্লপ্স্যতে ৎৱযা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဝ မနော'ဘိလာၐသျ ဖလာနာံ သမယော ဂတး, တွတ္တော ဒူရီကၖတံ ယဒျတ် ၑောဘနံ ဘူၐဏံ တဝ, ကဒါစန တဒုဒ္ဒေၑော န ပုန ရ္လပ္သျတေ တွယာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tava manO'bhilASasya phalAnAM samayO gataH, tvattO dUrIkRtaM yadyat zObhanaM bhUSaNaM tava, kadAcana taduddEzO na puna rlapsyatE tvayA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:14
12 अन्तरसन्दर्भाः  

vA kiM vIkShituM vahirgatavantaH? kiM parihitasUkShmavasanaM manujamekaM? pashyata, ye sUkShmavasanAni paridadhati, te rAjadhAnyAM tiShThanti|


re nirbodha adya rAtrau tava prANAstvatto neShyante tata etAni yAni dravyANi tvayAsAditAni tAni kasya bhaviShyanti?


tadA ibrAhIm babhAShe, he putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn etat smara, kintu samprati tasya sukhaM tava cha duHkhaM bhavati|


etasmin te .asmAkaM nidarshanasvarUpA babhUvuH; ataste yathA kutsitAbhilAShiNo babhUvurasmAbhistathA kutsitAbhilAShibhi rna bhavitavyaM|


yUyaM vA nChatha kintu nApnutha, yUyaM narahatyAm IrShyA ncha kurutha kintu kR^itArthA bhavituM na shaknutha, yUyaM yudhyatha raNaM kurutha cha kintvaprAptAstiShThatha, yato hetoH prArthanAM na kurutha|


tvagelA dhUpaH sugandhidravyaM gandharaso drAkShArasastailaM shasyachUrNaM godhUmo gAvo meShA ashvA rathA dAseyA manuShyaprANAshchaitAni paNyadravyANi kenApi na krIyante|


tadvikretAro ye vaNijastayA dhanino jAtAste tasyA yAtanAyA bhayAd dUre tiShThanato rodiShyanti shochantashchedaM gadiShyanti


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्