Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 phalataH suvarNaraupyamaNimuktAH sUkShmavastrANi kR^iShNalohitavAsAMsi paTTavastrANi sindUravarNavAsAMsi chandanAdikAShThAni gajadantena mahArghakAShThena pittalalauhAbhyAM marmmaraprastareNa vA nirmmitAni sarvvavidhapAtrANi

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 फलतः सुवर्णरौप्यमणिमुक्ताः सूक्ष्मवस्त्राणि कृष्णलोहितवासांसि पट्टवस्त्राणि सिन्दूरवर्णवासांसि चन्दनादिकाष्ठानि गजदन्तेन महार्घकाष्ठेन पित्तललौहाभ्यां मर्म्मरप्रस्तरेण वा निर्म्मितानि सर्व्वविधपात्राणि

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ফলতঃ সুৱৰ্ণৰৌপ্যমণিমুক্তাঃ সূক্ষ্মৱস্ত্ৰাণি কৃষ্ণলোহিতৱাসাংসি পট্টৱস্ত্ৰাণি সিন্দূৰৱৰ্ণৱাসাংসি চন্দনাদিকাষ্ঠানি গজদন্তেন মহাৰ্ঘকাষ্ঠেন পিত্তললৌহাভ্যাং মৰ্ম্মৰপ্ৰস্তৰেণ ৱা নিৰ্ম্মিতানি সৰ্ৱ্ৱৱিধপাত্ৰাণি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ফলতঃ সুৱর্ণরৌপ্যমণিমুক্তাঃ সূক্ষ্মৱস্ত্রাণি কৃষ্ণলোহিতৱাসাংসি পট্টৱস্ত্রাণি সিন্দূরৱর্ণৱাসাংসি চন্দনাদিকাষ্ঠানি গজদন্তেন মহার্ঘকাষ্ঠেন পিত্তললৌহাভ্যাং মর্ম্মরপ্রস্তরেণ ৱা নির্ম্মিতানি সর্ৱ্ৱৱিধপাত্রাণি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဖလတး သုဝရ္ဏရော်ပျမဏိမုက္တား သူက္ၐ္မဝသ္တြာဏိ ကၖၐ္ဏလောဟိတဝါသာံသိ ပဋ္ဋဝသ္တြာဏိ သိန္ဒူရဝရ္ဏဝါသာံသိ စန္ဒနာဒိကာၐ္ဌာနိ ဂဇဒန္တေန မဟာရ္ဃကာၐ္ဌေန ပိတ္တလလော်ဟာဘျာံ မရ္မ္မရပြသ္တရေဏ ဝါ နိရ္မ္မိတာနိ သရွွဝိဓပါတြာဏိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 phalataH suvarNaraupyamaNimuktAH sUkSmavastrANi kRSNalOhitavAsAMsi paTTavastrANi sindUravarNavAsAMsi candanAdikASThAni gajadantEna mahArghakASThEna pittalalauhAbhyAM marmmaraprastarENa vA nirmmitAni sarvvavidhapAtrANi

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:12
8 अन्तरसन्दर्भाः  

tato .aham AtmanAviShTastena dUtena prAntaraM nItastatra nindAnAmabhiH paripUrNaM saptashirobhi rdashashR^i Ngaishcha vishiShTaM sindUravarNaM pashumupaviShTA yoShidekA mayA dR^iShTA|


sA nArI kR^iShNalohitavarNaM sindUravarNa ncha parichChadaM dhArayati svarNamaNimuktAbhishcha vibhUShitAsti tasyAH kare ghR^iNArhadravyaiH svavyabhichArajAtamalaishcha paripUrNa ekaH suvarNamayaH kaMso vidyate|


tadvikretAro ye vaNijastayA dhanino jAtAste tasyA yAtanAyA bhayAd dUre tiShThanato rodiShyanti shochantashchedaM gadiShyanti


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्