Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 medinyA vaNijashcha tasyAH kR^ite rudanti shochanti cha yatasteShAM paNyadravyANi kenApi na krIyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 मेदिन्या वणिजश्च तस्याः कृते रुदन्ति शोचन्ति च यतस्तेषां पण्यद्रव्याणि केनापि न क्रीयन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 মেদিন্যা ৱণিজশ্চ তস্যাঃ কৃতে ৰুদন্তি শোচন্তি চ যতস্তেষাং পণ্যদ্ৰৱ্যাণি কেনাপি ন ক্ৰীযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 মেদিন্যা ৱণিজশ্চ তস্যাঃ কৃতে রুদন্তি শোচন্তি চ যতস্তেষাং পণ্যদ্রৱ্যাণি কেনাপি ন ক্রীযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 မေဒိနျာ ဝဏိဇၑ္စ တသျား ကၖတေ ရုဒန္တိ ၑောစန္တိ စ ယတသ္တေၐာံ ပဏျဒြဝျာဏိ ကေနာပိ န ကြီယန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 mEdinyA vaNijazca tasyAH kRtE rudanti zOcanti ca yatastESAM paNyadravyANi kEnApi na krIyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:11
18 अन्तरसन्दर्भाः  

tathapi te tuchChIkR^itya kechit nijakShetraM kechid vANijyaM prati svasvamArgeNa chalitavantaH|


vaNijAM mudrAdi vikIryya AsanAni nyUbjIkR^itya pArAvatavikrayibhyo.akathayad asmAt sthAnAt sarvANyetAni nayata, mama pitugR^ihaM vANijyagR^ihaM mA kArShTa|


apara ncha te lobhAt kApaTyavAkyai ryuShmatto lAbhaM kariShyante kintu teShAM purAtanadaNDAj nA na vilambate teShAM vinAshashcha na nidrAti|


tadvikretAro ye vaNijastayA dhanino jAtAste tasyA yAtanAyA bhayAd dUre tiShThanato rodiShyanti shochantashchedaM gadiShyanti


he svargavAsinaH sarvve pavitrAH preritAshcha he| he bhAvivAdino yUyaM kR^ite tasyAH praharShata| yuShmAkaM yat tayA sArddhaM yo vivAdaH purAbhavat| daNDaM samuchitaM tasya tasyai vyataradIshvaraH||


dIpasyApi prabhA tadvat puna rna drakShyate tvayi| na kanyAvarayoH shabdaH punaH saMshroShyate tvayi| yasmAnmukhyAH pR^ithivyA ye vaNijaste.abhavan tava| yasmAchcha jAtayaH sarvvA mohitAstava mAyayA|


yataH sarvvajAtIyAstasyA vyabhichArajAtAM kopamadirAM pItavantaH pR^ithivyA rAjAnashcha tayA saha vyabhichAraM kR^itavantaH pR^ithivyA vaNijashcha tasyAH sukhabhogabAhulyAd dhanADhyatAM gatavantaH|


vyabhichArastayA sArddhaM sukhabhogashcha yaiH kR^itaH, te sarvva eva rAjAnastaddAhadhUmadarshanAt, prarodiShyanti vakShAMsi chAhaniShyanti bAhubhiH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्