Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 atra j nAnayuktayA buddhyA prakAshitavyaM| tAni saptashirAMsi tasyA yoShita upaveshanasthAnasvarUpAH saptagirayaH sapta rAjAnashcha santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अत्र ज्ञानयुक्तया बुद्ध्या प्रकाशितव्यं। तानि सप्तशिरांसि तस्या योषित उपवेशनस्थानस्वरूपाः सप्तगिरयः सप्त राजानश्च सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অত্ৰ জ্ঞানযুক্তযা বুদ্ধ্যা প্ৰকাশিতৱ্যং| তানি সপ্তশিৰাংসি তস্যা যোষিত উপৱেশনস্থানস্ৱৰূপাঃ সপ্তগিৰযঃ সপ্ত ৰাজানশ্চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অত্র জ্ঞানযুক্তযা বুদ্ধ্যা প্রকাশিতৱ্যং| তানি সপ্তশিরাংসি তস্যা যোষিত উপৱেশনস্থানস্ৱরূপাঃ সপ্তগিরযঃ সপ্ত রাজানশ্চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတြ ဇ္ဉာနယုက္တယာ ဗုဒ္ဓျာ ပြကာၑိတဝျံ၊ တာနိ သပ္တၑိရာံသိ တသျာ ယောၐိတ ဥပဝေၑနသ္ထာနသွရူပါး သပ္တဂိရယး သပ္တ ရာဇာနၑ္စ သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atra jnjAnayuktayA buddhyA prakAzitavyaM| tAni saptazirAMsi tasyA yOSita upavEzanasthAnasvarUpAH saptagirayaH sapta rAjAnazca santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:9
10 अन्तरसन्दर्भाः  

tataH sa pratyavadat, svargarAjyasya nigUDhAM kathAM vedituM yuShmabhyaM sAmarthyamadAyi, kintu tebhyo nAdAyi|


ato yat sarvvanAshakR^idghR^iNArhaM vastu dAniyelbhaviShyadvadinA proktaM tad yadA puNyasthAne sthApitaM drakShyatha, (yaH paThati, sa budhyatAM)


tataH paramahaM sAgarIyasikatAyAM tiShThan sAgarAd udgachChantam ekaM pashuM dR^iShTavAn tasya dasha shR^i NgANi sapta shirAMsi cha dasha shR^i NgeShu dasha kirITAni shiraHsu cheshvaranindAsUchakAni nAmAni vidyante|


atra j nAnena prakAshitavyaM| yo buddhivishiShTaH sa pashoH saMkhyAM gaNayatu yataH sA mAnavasya saMkhyA bhavati| sA cha saMkhyA ShaTShaShTyadhikaShaTshatAni|


aparaM tvayA dR^iShTA yoShit sA mahAnagarI yA pR^ithivyA rAj nAm upari rAjatvaM kurute|


tato .aham AtmanAviShTastena dUtena prAntaraM nItastatra nindAnAmabhiH paripUrNaM saptashirobhi rdashashR^i Ngaishcha vishiShTaM sindUravarNaM pashumupaviShTA yoShidekA mayA dR^iShTA|


tataH sa dUto mAm avadat kutastavAshcharyyaj nAnaM jAyate? asyA yoShitastadvAhanasya saptashirobhi rdashashR^i Ngaishcha yuktasya pashoshcha nigUDhabhAvam ahaM tvAM j nApayAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्