Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 teShAM pa ncha patitA ekashcha varttamAnaH sheShashchAdyApyanupasthitaH sa yadopasthAsyati tadApi tenAlpakAlaM sthAtavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तेषां पञ्च पतिता एकश्च वर्त्तमानः शेषश्चाद्याप्यनुपस्थितः स यदोपस्थास्यति तदापि तेनाल्पकालं स्थातव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তেষাং পঞ্চ পতিতা একশ্চ ৱৰ্ত্তমানঃ শেষশ্চাদ্যাপ্যনুপস্থিতঃ স যদোপস্থাস্যতি তদাপি তেনাল্পকালং স্থাতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তেষাং পঞ্চ পতিতা একশ্চ ৱর্ত্তমানঃ শেষশ্চাদ্যাপ্যনুপস্থিতঃ স যদোপস্থাস্যতি তদাপি তেনাল্পকালং স্থাতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တေၐာံ ပဉ္စ ပတိတာ ဧကၑ္စ ဝရ္တ္တမာနး ၑေၐၑ္စာဒျာပျနုပသ္ထိတး သ ယဒေါပသ္ထာသျတိ တဒါပိ တေနာလ္ပကာလံ သ္ထာတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tESAM panjca patitA Ekazca varttamAnaH zESazcAdyApyanupasthitaH sa yadOpasthAsyati tadApi tEnAlpakAlaM sthAtavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:10
6 अन्तरसन्दर्भाः  

tataH sa mAm avadat bahUn jAtivaMshabhAShAvadirAjAn adhi tvayA puna rbhaviShyadvAkyaM vaktavyaM|


sa prathamapashorantike tasya sarvvaM parAkramaM vyavaharati visheShato yasya prathamapashorantikakShataM pratIkAraM gataM tasya pUjAM pR^ithivIM tannivAsinashcha kArayati|


mayi nirIkShamANe tasya shirasAm ekam antakAghAtena CheditamivAdR^ishyata, kintu tasyAntakakShatasya pratIkAro .akriyata tataH kR^itsno naralokastaM pashumadhi chamatkAraM gataH,


yaH pashurAsIt kintvidAnIM na varttate sa evAShTamaH, sa saptAnAm eko .asti vinAshaM gamiShyati cha|


tvayA dR^iShTAni dasha shR^i NgANi pashushcheme tAM veshyAm R^itIyiShyante dInAM nagnA ncha kariShyanti tasyA mAMsAni bhokShyante vahninA tAM dAhayiShyanti cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्