Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 ta AshcharyyakarmmakAriNo bhUtAnAm AtmAnaH santi sarvvashaktimata Ishvarasya mahAdine yena yuddhena bhavitavyaM tatkR^ite kR^itsrajagato rAj nAH saMgrahItuM teShAM sannidhiM nirgachChanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 त आश्चर्य्यकर्म्मकारिणो भूतानाम् आत्मानः सन्ति सर्व्वशक्तिमत ईश्वरस्य महादिने येन युद्धेन भवितव्यं तत्कृते कृत्स्रजगतो राज्ञाः संग्रहीतुं तेषां सन्निधिं निर्गच्छन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ত আশ্চৰ্য্যকৰ্ম্মকাৰিণো ভূতানাম্ আত্মানঃ সন্তি সৰ্ৱ্ৱশক্তিমত ঈশ্ৱৰস্য মহাদিনে যেন যুদ্ধেন ভৱিতৱ্যং তৎকৃতে কৃৎস্ৰজগতো ৰাজ্ঞাঃ সংগ্ৰহীতুং তেষাং সন্নিধিং নিৰ্গচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ত আশ্চর্য্যকর্ম্মকারিণো ভূতানাম্ আত্মানঃ সন্তি সর্ৱ্ৱশক্তিমত ঈশ্ৱরস্য মহাদিনে যেন যুদ্ধেন ভৱিতৱ্যং তৎকৃতে কৃৎস্রজগতো রাজ্ঞাঃ সংগ্রহীতুং তেষাং সন্নিধিং নির্গচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တ အာၑ္စရျျကရ္မ္မကာရိဏော ဘူတာနာမ် အာတ္မာနး သန္တိ သရွွၑက္တိမတ ဤၑွရသျ မဟာဒိနေ ယေန ယုဒ္ဓေန ဘဝိတဝျံ တတ္ကၖတေ ကၖတ္သြဇဂတော ရာဇ္ဉား သံဂြဟီတုံ တေၐာံ သန္နိဓိံ နိရ္ဂစ္ဆန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 ta AzcaryyakarmmakAriNO bhUtAnAm AtmAnaH santi sarvvazaktimata Izvarasya mahAdinE yEna yuddhEna bhavitavyaM tatkRtE kRtsrajagatO rAjnjAH saMgrahItuM tESAM sannidhiM nirgacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:14
33 अन्तरसन्दर्भाः  

aparaM sarvvadeshIyalokAn pratimAkShI bhavituM rAjasya shubhasamAchAraH sarvvajagati prachAriShyate, etAdR^ishi sati yugAnta upasthAsyati|


yato bhAktakhrIShTA bhAktabhaviShyadvAdinashcha upasthAya yAni mahanti lakShmANi chitrakarmmANi cha prakAshayiShyanti, tai ryadi sambhavet tarhi manonItamAnavA api bhrAmiShyante|


yatoneke mithyAkhrIShTA mithyAbhaviShyadvAdinashcha samupasthAya bahUni chihnAnyadbhutAni karmmANi cha darshayiShyanti; tathA yadi sambhavati tarhi manonItalokAnAmapi mithyAmatiM janayiShyanti|


apara ncha tasmin kAle rAjyasya sarvveShAM lokAnAM nAmAni lekhayitum agastakaisara Aj nApayAmAsa|


yUyaM shaitAn pituH santAnA etasmAd yuShmAkaM piturabhilAShaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya leshopi nAsti kAraNAdataH sa satyatAyAM nAtiShThat sa yadA mR^iShA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mR^iShAbhAShI mR^iShotpAdakashcha|


prathamataH sarvvasmin jagati yuShmAkaM vishvAsasya prakAshitatvAd ahaM yuShmAkaM sarvveShAM nimittaM yIshukhrIShTasya nAma gR^ihlan Ishvarasya dhanyavAdaM karomi|


shayatAnasya shaktiprakAshanAd vinAshyamAnAnAM madhye sarvvavidhAH parAkramA bhramikA AshcharyyakriyA lakShaNAnyadharmmajAtA sarvvavidhapratAraNA cha tasyopasthiteH phalaM bhaviShyati;


pavitra AtmA spaShTam idaM vAkyaM vadati charamakAle katipayalokA vahninA NkitatvAt


tAdR^ishaM j nAnam UrddhvAd AgataM nahi kintu pArthivaM sharIri bhautika ncha|


vayam IshvarAt jAtAH kintu kR^itsnaH saMsAraH pApAtmano vashaM gato .astIti jAnImaH|


aparaM sa mahAnAgo .arthato diyAvalaH (apavAdakaH) shayatAnashcha (vipakShaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kR^itsnaM naralokaM bhrAmayati sa pR^ithivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


mayi nirIkShamANe tasya shirasAm ekam antakAghAtena CheditamivAdR^ishyata, kintu tasyAntakakShatasya pratIkAro .akriyata tataH kR^itsno naralokastaM pashumadhi chamatkAraM gataH,


pashyAhaM chairavad AgachChAmi yo janaH prabuddhastiShThati yathA cha nagnaH san na paryyaTati tasya lajjA cha yathA dR^ishyA na bhavati tathA svavAsAMsi rakShati sa dhanyaH|


anantaraM vedIto bhAShamANasya kasyachid ayaM ravo mayA shrutaH, he parashvara satyaM tat he sarvvashaktiman prabho| satyA nyAyyAshcha sarvvA hi vichArAj nAstvadIyakAH||


te meShashAvakena sArddhaM yotsyanti, kintu meShashAvakastAn jeShyati yataH sa prabhUnAM prabhU rAj nAM rAjA chAsti tasya sa Ngino .apyAhUtA abhiruchitA vishvAsyAshcha|


tataH sa pR^ithivyAshchaturdikShu sthitAn sarvvajAtIyAn visheShato jUjAkhyAn mAjUjAkhyAMshcha sAmudrasikatAvad bahusaMkhyakAn janAn bhramayitvA yuddhArthaM saMgrahItuM nirgamiShyati|


tvaM mama sahiShNutAsUchakaM vAkyaM rakShitavAnasi tatkAraNAt pR^ithivInivAsinAM parIkShArthaM kR^itsnaM jagad yenAgAmiparIkShAdinenAkramiShyate tasmAd ahamapi tvAM rakShiShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्