Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 tataH paraM ShaShTho dUtaH svakaMse yadyad avidyata tat sarvvaM pharAtAkhyo mahAnade .asrAvayat tena sUryyodayadisha AgamiShyatAM rAj nAM mArgasugamArthaM tasya toyAni paryyashuShyan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ततः परं षष्ठो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं फराताख्यो महानदे ऽस्रावयत् तेन सूर्य्योदयदिश आगमिष्यतां राज्ञां मार्गसुगमार्थं तस्य तोयानि पर्य्यशुष्यन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততঃ পৰং ষষ্ঠো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সৰ্ৱ্ৱং ফৰাতাখ্যো মহানদে ঽস্ৰাৱযৎ তেন সূৰ্য্যোদযদিশ আগমিষ্যতাং ৰাজ্ঞাং মাৰ্গসুগমাৰ্থং তস্য তোযানি পৰ্য্যশুষ্যন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততঃ পরং ষষ্ঠো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সর্ৱ্ৱং ফরাতাখ্যো মহানদে ঽস্রাৱযৎ তেন সূর্য্যোদযদিশ আগমিষ্যতাং রাজ্ঞাং মার্গসুগমার্থং তস্য তোযানি পর্য্যশুষ্যন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတး ပရံ ၐၐ္ဌော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သရွွံ ဖရာတာချော မဟာနဒေ 'သြာဝယတ် တေန သူရျျောဒယဒိၑ အာဂမိၐျတာံ ရာဇ္ဉာံ မာရ္ဂသုဂမာရ္ထံ တသျ တောယာနိ ပရျျၑုၐျန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tataH paraM SaSThO dUtaH svakaMsE yadyad avidyata tat sarvvaM pharAtAkhyO mahAnadE 'srAvayat tEna sUryyOdayadiza AgamiSyatAM rAjnjAM mArgasugamArthaM tasya tOyAni paryyazuSyan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:12
15 अन्तरसन्दर्भाः  

aparaM sa mAm avadat sA veshyA yatropavishati tAni toyAni lokA janatA jAtayo nAnAbhAShAvAdinashcha santi|


anantaraM sUryyodayasthAnAd udyan apara eko dUto mayA dR^iShTaH so.amareshvarasya mudrAM dhArayati, yeShu chartuShu dUteShu pR^ithivIsamudrayo rhiMsanasya bhAro dattastAn sa uchchairidaM avadat|


sa tUrIdhAriNaM ShaShThadUtam avadat, pharAtAkhye mahAnade ye chatvAro dUtA baddhAH santi tAn mochaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्