Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 15:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 ye cha sapta dUtAH sapta daNDAn dhArayanti te tasmAt mandirAt niragachChan| teShAM parichChadA nirmmalashR^ibhravarNavastranirmmitA vakShAMsi cha suvarNashR^i Nkhalai rveShTitAnyAsan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ये च सप्त दूताः सप्त दण्डान् धारयन्ति ते तस्मात् मन्दिरात् निरगच्छन्। तेषां परिच्छदा निर्म्मलशृभ्रवर्णवस्त्रनिर्म्मिता वक्षांसि च सुवर्णशृङ्खलै र्वेष्टितान्यासन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যে চ সপ্ত দূতাঃ সপ্ত দণ্ডান্ ধাৰযন্তি তে তস্মাৎ মন্দিৰাৎ নিৰগচ্ছন্| তেষাং পৰিচ্ছদা নিৰ্ম্মলশৃভ্ৰৱৰ্ণৱস্ত্ৰনিৰ্ম্মিতা ৱক্ষাংসি চ সুৱৰ্ণশৃঙ্খলৈ ৰ্ৱেষ্টিতান্যাসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যে চ সপ্ত দূতাঃ সপ্ত দণ্ডান্ ধারযন্তি তে তস্মাৎ মন্দিরাৎ নিরগচ্ছন্| তেষাং পরিচ্ছদা নির্ম্মলশৃভ্রৱর্ণৱস্ত্রনির্ম্মিতা ৱক্ষাংসি চ সুৱর্ণশৃঙ্খলৈ র্ৱেষ্টিতান্যাসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယေ စ သပ္တ ဒူတား သပ္တ ဒဏ္ဍာန် ဓာရယန္တိ တေ တသ္မာတ် မန္ဒိရာတ် နိရဂစ္ဆန်၊ တေၐာံ ပရိစ္ဆဒါ နိရ္မ္မလၑၖဘြဝရ္ဏဝသ္တြနိရ္မ္မိတာ ဝက္ၐာံသိ စ သုဝရ္ဏၑၖင်္ခလဲ ရွေၐ္ဋိတာနျာသန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yE ca sapta dUtAH sapta daNPAn dhArayanti tE tasmAt mandirAt niragacchan| tESAM paricchadA nirmmalazRbhravarNavastranirmmitA vakSAMsi ca suvarNazRgkhalai rvESTitAnyAsan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 15:6
9 अन्तरसन्दर्भाः  

vyAkulA bhavanti etarhi tejomayavastrAnvitau dvau puruShau tAsAM samIpe samupasthitau


teShAM sapta dIpavR^ikShANAM madhye dIrghaparichChadaparihitaH suvarNashR^i Nkhalena veShTitavakShashcha manuShyaputrAkR^itireko janastiShThati,


tataH param anya eko dUto mandirAt nirgatyochchaiHsvareNa taM meghArUDhaM sambhAShyAvadat tvayA dAtraM prasAryya shasyachChedanaM kriyatAM shasyachChedanasya samaya upasthito yato medinyAH shasyAni paripakkAni|


anantaram apara eko dUtaH svargasthamandirAt nirgataH so .api tIkShNaM dAtraM dhArayati|


tataH param ahaM svarge .aparam ekam adbhutaM mahAchihnaM dR^iShTavAn arthato yai rdaNDairIshvarasya kopaH samAptiM gamiShyati tAn daNDAn dhArayantaH sapta dUtA mayA dR^iShTAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्