Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 15:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 vahnimishritasya kAchamayasya jalAshayasyAkR^itirapi dR^iShTA ye cha pashostatpratimAyAstannAmno .a Nkasya cha prabhUtavantaste tasya kAchamayajalAshayasya tIre tiShThanta IshvarIyavINA dhArayanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 वह्निमिश्रितस्य काचमयस्य जलाशयस्याकृतिरपि दृष्टा ये च पशोस्तत्प्रतिमायास्तन्नाम्नो ऽङ्कस्य च प्रभूतवन्तस्ते तस्य काचमयजलाशयस्य तीरे तिष्ठन्त ईश्वरीयवीणा धारयन्ति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ৱহ্নিমিশ্ৰিতস্য কাচমযস্য জলাশযস্যাকৃতিৰপি দৃষ্টা যে চ পশোস্তৎপ্ৰতিমাযাস্তন্নাম্নো ঽঙ্কস্য চ প্ৰভূতৱন্তস্তে তস্য কাচমযজলাশযস্য তীৰে তিষ্ঠন্ত ঈশ্ৱৰীযৱীণা ধাৰযন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ৱহ্নিমিশ্রিতস্য কাচমযস্য জলাশযস্যাকৃতিরপি দৃষ্টা যে চ পশোস্তৎপ্রতিমাযাস্তন্নাম্নো ঽঙ্কস্য চ প্রভূতৱন্তস্তে তস্য কাচমযজলাশযস্য তীরে তিষ্ঠন্ত ঈশ্ৱরীযৱীণা ধারযন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဝဟ္နိမိၑြိတသျ ကာစမယသျ ဇလာၑယသျာကၖတိရပိ ဒၖၐ္ဋာ ယေ စ ပၑောသ္တတ္ပြတိမာယာသ္တန္နာမ္နော 'င်္ကသျ စ ပြဘူတဝန္တသ္တေ တသျ ကာစမယဇလာၑယသျ တီရေ တိၐ္ဌန္တ ဤၑွရီယဝီဏာ ဓာရယန္တိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 vahnimizritasya kAcamayasya jalAzayasyAkRtirapi dRSTA yE ca pazOstatpratimAyAstannAmnO 'gkasya ca prabhUtavantastE tasya kAcamayajalAzayasya tIrE tiSThanta IzvarIyavINA dhArayanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 15:2
14 अन्तरसन्दर्भाः  

aparam ahaM manaHparAvarttanasUchakena majjanena yuShmAn majjayAmIti satyaM, kintu mama pashchAd ya AgachChati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuShmAn vahnirUpe pavitra Atmani saMmajjayiShyati|


yato vahninA yasya parIkShA bhavati tasmAt nashvarasuvarNAdapi bahumUlyaM yuShmAkaM vishvAsarUpaM yat parIkShitaM svarNaM tena yIshukhrIShTasyAgamanasamaye prashaMsAyAH samAdarasya gauravasya cha yogyatA prAptavyA|


he priyatamAH, yuShmAkaM parIkShArthaM yastApo yuShmAsu varttate tam asambhavaghaTitaM matvA nAshcharyyaM jAnIta,


meShavatsasya raktena svasAkShyavachanena cha| te tu nirjitavantastaM na cha sneham akurvvata| prANoShvapi svakIyeShu maraNasyaiva sa NkaTe|


tataH paramahaM sAgarIyasikatAyAM tiShThan sAgarAd udgachChantam ekaM pashuM dR^iShTavAn tasya dasha shR^i NgANi sapta shirAMsi cha dasha shR^i NgeShu dasha kirITAni shiraHsu cheshvaranindAsUchakAni nAmAni vidyante|


tasya pashoH sAkShAd yeShAM chitrakarmmaNAM sAdhanAya sAmarthyaM tasmai dattaM taiH sa pR^ithivInivAsino bhrAmayati, visheShato yaH pashuH kha Ngena kShatayukto bhUtvApyajIvat tasya pratimAnirmmANaM pR^ithivInivAsina Adishati|


tasmAd ye taM kala NkamarthataH pasho rnAma tasya nAmnaH saMkhyA NkaM vA dhArayanti tAn vinA pareNa kenApi krayavikraye karttuM na shakyete|


tasya prAchIrasya nirmmitiH sUryyakAntamaNibhi rnagarI cha nirmmalakAchatulyena shuddhasuvarNena nirmmitA|


aparaM siMhAsanasyAntike sphaTikatulyaH kAchamayo jalAshayo vidyate, aparam agrataH pashchAchcha bahuchakShuShmantashchatvAraH prANinaH siMhasanasya madhye chaturdikShu cha vidyante|


patre gR^ihIte chatvAraH prANinashchaturviMMshatiprAchInAshcha tasya meShashAvakasyAntike praNipatanti teShAm ekaikasya karayo rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtra ncha tiShThati tAni pavitralokAnAM prArthanAsvarUpANi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्