Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 14:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 tatpashchAd dvitIya eko dUta upasthAyAvadat patitA patitA sA mahAbAbil yA sarvvajAtIyAn svakIyaM vyabhichArarUpaM krodhamadam apAyayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तत्पश्चाद् द्वितीय एको दूत उपस्थायावदत् पतिता पतिता सा महाबाबिल् या सर्व्वजातीयान् स्वकीयं व्यभिचाररूपं क्रोधमदम् अपाययत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তৎপশ্চাদ্ দ্ৱিতীয একো দূত উপস্থাযাৱদৎ পতিতা পতিতা সা মহাবাবিল্ যা সৰ্ৱ্ৱজাতীযান্ স্ৱকীযং ৱ্যভিচাৰৰূপং ক্ৰোধমদম্ অপাযযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তৎপশ্চাদ্ দ্ৱিতীয একো দূত উপস্থাযাৱদৎ পতিতা পতিতা সা মহাবাবিল্ যা সর্ৱ্ৱজাতীযান্ স্ৱকীযং ৱ্যভিচাররূপং ক্রোধমদম্ অপাযযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတ္ပၑ္စာဒ် ဒွိတီယ ဧကော ဒူတ ဥပသ္ထာယာဝဒတ် ပတိတာ ပတိတာ သာ မဟာဗာဗိလ် ယာ သရွွဇာတီယာန် သွကီယံ ဝျဘိစာရရူပံ ကြောဓမဒမ် အပါယယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tatpazcAd dvitIya EkO dUta upasthAyAvadat patitA patitA sA mahAbAbil yA sarvvajAtIyAn svakIyaM vyabhicArarUpaM krOdhamadam apAyayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 14:8
17 अन्तरसन्दर्भाः  

tatastayoH prabhurapi yasyAM mahApuryyAM krushe hato .arthato yasyAH pAramArthikanAmanI sidomaM misarashcheti tasyA mahApuryyAMH sanniveshe tayoH kuNape sthAsyataH|


tadAnIM mahAnagarI trikhaNDA jAtA bhinnajAtIyAnAM nagarANi cha nyapatan mahAbAbil cheshvareNa svakIyaprachaNDakopamadirApAtradAnArthaM saMsmR^itA|


aparaM tvayA dR^iShTA yoShit sA mahAnagarI yA pR^ithivyA rAj nAm upari rAjatvaM kurute|


vichArAj nAshcha tasyaiva satyA nyAyyA bhavanti cha| yA svaveshyAkriyAbhishcha vyakarot kR^itsnamedinIM| tAM sa daNDitavAn veshyAM tasyAshcha karatastathA| shoNitasya svadAsAnAM saMshodhaM sa gR^ihItavAn||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्