Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 14:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 teShAM vadaneShu chAnR^itaM kimapi na vidyate yataste nirddoShA IshvarasiMhAsanasyAntike tiShThanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तेषां वदनेषु चानृतं किमपि न विद्यते यतस्ते निर्द्दोषा ईश्वरसिंहासनस्यान्तिके तिष्ठन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তেষাং ৱদনেষু চানৃতং কিমপি ন ৱিদ্যতে যতস্তে নিৰ্দ্দোষা ঈশ্ৱৰসিংহাসনস্যান্তিকে তিষ্ঠন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তেষাং ৱদনেষু চানৃতং কিমপি ন ৱিদ্যতে যতস্তে নির্দ্দোষা ঈশ্ৱরসিংহাসনস্যান্তিকে তিষ্ঠন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တေၐာံ ဝဒနေၐု စာနၖတံ ကိမပိ န ဝိဒျတေ ယတသ္တေ နိရ္ဒ္ဒေါၐာ ဤၑွရသိံဟာသနသျာန္တိကေ တိၐ္ဌန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tESAM vadanESu cAnRtaM kimapi na vidyatE yatastE nirddOSA IzvarasiMhAsanasyAntikE tiSThanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 14:5
20 अन्तरसन्दर्भाः  

re bhujagavaMshA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM shakShyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacho nirgachChati|


tadA pIlAtaH pradhAnayAjakAdilokAn jagAd, ahametasya kamapyaparAdhaM nAptavAn|


apara ncha yIshuH svasya samIpaM tam AgachChantaM dR^iShTvA vyAhR^itavAn, pashyAyaM niShkapaTaH satya isrAyellokaH|


aparaM tilakavalyAdivihInAM pavitrAM niShkala NkA ncha tAM samitiM tejasvinIM kR^itvA svahaste samarpayitu nchAbhilaShitavAn|


yataH sa svasammukhe pavitrAn niShkala NkAn anindanIyAMshcha yuShmAn sthApayitum ichChati|


tarhi kiM manyadhve yaH sadAtanenAtmanA niShkala Nkabalimiva svameveshvarAya dattavAn, tasya khrIShTasya rudhireNa yuShmAkaM manAMsyamareshvarasya sevAyai kiM mR^ityujanakebhyaH karmmabhyo na pavitrIkAriShyante?


niShkala NkanirmmalameShashAvakasyeva khrIShTasya bahumUlyena rudhireNa muktiM prAptavanta iti jAnItha|


sa kimapi pApaM na kR^itavAn tasya vadane kApi Chalasya kathA nAsIt|


apara ncha, jIvane prIyamANo yaH sudinAni didR^ikShate| pApAt jihvAM mR^iShAvAkyAt svAdharau sa nivarttayet|


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्