Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 14:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 tadanantaraM nirIkShamANena mayA shvetavarNa eko megho dR^iShTastanmeghArUDho jano mAnavaputrAkR^itirasti tasya shirasi suvarNakirITaM kare cha tIkShNaM dAtraM tiShThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तदनन्तरं निरीक्षमाणेन मया श्वेतवर्ण एको मेघो दृष्टस्तन्मेघारूढो जनो मानवपुत्राकृतिरस्ति तस्य शिरसि सुवर्णकिरीटं करे च तीक्ष्णं दात्रं तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদনন্তৰং নিৰীক্ষমাণেন মযা শ্ৱেতৱৰ্ণ একো মেঘো দৃষ্টস্তন্মেঘাৰূঢো জনো মানৱপুত্ৰাকৃতিৰস্তি তস্য শিৰসি সুৱৰ্ণকিৰীটং কৰে চ তীক্ষ্ণং দাত্ৰং তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদনন্তরং নিরীক্ষমাণেন মযা শ্ৱেতৱর্ণ একো মেঘো দৃষ্টস্তন্মেঘারূঢো জনো মানৱপুত্রাকৃতিরস্তি তস্য শিরসি সুৱর্ণকিরীটং করে চ তীক্ষ্ণং দাত্রং তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒနန္တရံ နိရီက္ၐမာဏေန မယာ ၑွေတဝရ္ဏ ဧကော မေဃော ဒၖၐ္ဋသ္တန္မေဃာရူဎော ဇနော မာနဝပုတြာကၖတိရသ္တိ တသျ ၑိရသိ သုဝရ္ဏကိရီဋံ ကရေ စ တီက္ၐ္ဏံ ဒါတြံ တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadanantaraM nirIkSamANEna mayA zvEtavarNa EkO mEghO dRSTastanmEghArUPhO janO mAnavaputrAkRtirasti tasya zirasi suvarNakirITaM karE ca tIkSNaM dAtraM tiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 14:14
19 अन्तरसन्दर्भाः  

ataH shsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pashchAt karttanakAle karttakAn vakShyAmi, yUyamAdau vanyayavasAni saMgR^ihya dAhayituM vITikA badvvA sthApayata; kintu sarvve godhUmA yuShmAbhi rbhANDAgAraM nItvA sthApyantAm|


etatkathanakAla eka ujjavalaH payodasteShAmupari ChAyAM kR^itavAn, vAridAd eShA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSha etasya vAkyaM yUyaM nishAmayata|


kintu phaleShu pakkeShu shasyachChedanakAlaM j nAtvA sa tatkShaNaM shasyAni Chinatti, anena tulyamIshvararAjyaM|


tadA parAkrameNA mahAtejasA cha meghArUDhaM manuShyaputram AyAntaM drakShyanti|


tathApi divyadUtagaNebhyo yaH ki nchin nyUnIkR^ito.abhavat taM yIshuM mR^ityubhogahetostejogauravarUpeNa kirITena vibhUShitaM pashyAmaH, yata IshvarasyAnugrahAt sa sarvveShAM kR^ite mR^ityum asvadata|


teShAM sapta dIpavR^ikShANAM madhye dIrghaparichChadaparihitaH suvarNashR^i Nkhalena veShTitavakShashcha manuShyaputrAkR^itireko janastiShThati,


pashyata sa meghairAgachChati tenaikaikasya chakShustaM drakShyati ye cha taM viddhavantaste .api taM vilokiShyante tasya kR^ite pR^ithivIsthAH sarvve vaMshA vilapiShyanti| satyam Amen|


anantaraM svargAd avarohan apara eko mahAbalo dUto mayA dR^iShTaH, sa parihitameghastasya shirashcha meghadhanuShA bhUShitaM mukhamaNDala ncha sUryyatulyaM charaNau cha vahnistambhasamau|


he bhUta varttamAnApi bhaviShyaMshcha pareshvara| he sarvvashaktiman svAmin vayaM te kurmmahe stavaM| yat tvayA kriyate rAjyaM gR^ihItvA te mahAbalaM|


tasya netre .agnishikhAtulye shirasi cha bahukirITAni vidyante tatra tasya nAma likhitamasti tameva vinA nAparaH ko .api tannAma jAnAti|


tataH shuklam ekaM mahAsiMhAsanaM mayA dR^iShTaM tadupaviShTo .api dR^iShTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


tataH param ekaH shuklAshcho dR^iShTaH, tadArUDho jano dhanu rdhArayati tasmai cha kirITamekam adAyi tataH sa prabhavan prabhaviShyaMshcha nirgatavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्