Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 yashcha nAgastasmai pashave sAmarthyaM dattavAn sarvve taM prANaman pashumapi praNamanto .akathayan, ko vidyate pashostulyastena ko yoddhumarhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यश्च नागस्तस्मै पशवे सामर्थ्यं दत्तवान् सर्व्वे तं प्राणमन् पशुमपि प्रणमन्तो ऽकथयन्, को विद्यते पशोस्तुल्यस्तेन को योद्धुमर्हति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যশ্চ নাগস্তস্মৈ পশৱে সামৰ্থ্যং দত্তৱান্ সৰ্ৱ্ৱে তং প্ৰাণমন্ পশুমপি প্ৰণমন্তো ঽকথযন্, কো ৱিদ্যতে পশোস্তুল্যস্তেন কো যোদ্ধুমৰ্হতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যশ্চ নাগস্তস্মৈ পশৱে সামর্থ্যং দত্তৱান্ সর্ৱ্ৱে তং প্রাণমন্ পশুমপি প্রণমন্তো ঽকথযন্, কো ৱিদ্যতে পশোস্তুল্যস্তেন কো যোদ্ধুমর্হতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယၑ္စ နာဂသ္တသ္မဲ ပၑဝေ သာမရ္ထျံ ဒတ္တဝါန် သရွွေ တံ ပြာဏမန် ပၑုမပိ ပြဏမန္တော 'ကထယန်, ကော ဝိဒျတေ ပၑောသ္တုလျသ္တေန ကော ယောဒ္ဓုမရှတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yazca nAgastasmai pazavE sAmarthyaM dattavAn sarvvE taM prANaman pazumapi praNamantO 'kathayan, kO vidyatE pazOstulyastEna kO yOddhumarhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:4
18 अन्तरसन्दर्भाः  

yata Ishvarasya pratimUrtti ryaH khrIShTastasya tejasaH susaMvAdasya prabhA yat tAn na dIpayet tadartham iha lokasya devo.avishvAsinAM j nAnanayanam andhIkR^itavAn etasyodAharaNaM te bhavanti|


yashcha jano vipakShatAM kurvvan sarvvasmAd devAt pUjanIyavastushchonnaMsyate svam Ishvaramiva darshayan Ishvaravad Ishvarasya mandira upavekShyati cha tena vinAshapAtreNa pApapuruSheNodetavyaM|


tataH svarge .aparam ekaM chitraM dR^iShTaM mahAnAga eka upAtiShThat sa lohitavarNastasya sapta shirAMsi sapta shR^i NgANi shiraHsu cha sapta kirITAnyAsan|


sa svalA NgUlena gaganasthanakShatrANAM tR^itIyAMsham avamR^ijya pR^ithivyAM nyapAtayat| sa eva nAgo navajAtaM santAnaM grasitum udyatastasyAH prasaviShyamANAyA yoShito .antike .atiShThat|


anantaraM pR^ithivIta udgachChan apara ekaH pashu rmayA dR^iShTaH sa meShashAvakavat shR^i NgadvayavishiShTa AsIt nAgavachchAbhAShata|


aparaM tasya pashoH pratimA yathA bhAShate yAvantashcha mAnavAstAM pashupratimAM na pUjayanti te yathA hanyante tathA pashupratimAyAH prANapratiShThArthaM sAmarthyaM tasmA adAyi|


mayA dR^iShTaH sa pashushchitravyAghrasadR^ishaH kintu tasya charaNau bhallUkasyeva vadana ncha siMhavadanamiva| nAgane tasmai svIyaparAkramaH svIyaM siMhAsanaM mahAdhipatya nchAdAyi|


te meShashAvakena sArddhaM yotsyanti, kintu meShashAvakastAn jeShyati yataH sa prabhUnAM prabhU rAj nAM rAjA chAsti tasya sa Ngino .apyAhUtA abhiruchitA vishvAsyAshcha|


dUre tiShThantastasyA dAhasya dhUmaM nirIkShamANA uchchaiHsvareNa vadanti tasyA mahAnagaryyAH kiM tulyaM?


aparam avashiShTA ye mAnavA tai rdaNDai rna hatAste yathA dR^iShTishravaNagamanashaktihInAn svarNaraupyapittalaprastarakAShThamayAn vigrahAn bhUtAMshcha na pUjayiShyanti tathA svahastAnAM kriyAbhyaH svamanAMsi na parAvarttitavantaH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्