Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 tasmAd ye taM kala NkamarthataH pasho rnAma tasya nAmnaH saMkhyA NkaM vA dhArayanti tAn vinA pareNa kenApi krayavikraye karttuM na shakyete|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तस्माद् ये तं कलङ्कमर्थतः पशो र्नाम तस्य नाम्नः संख्याङ्कं वा धारयन्ति तान् विना परेण केनापि क्रयविक्रये कर्त्तुं न शक्येते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তস্মাদ্ যে তং কলঙ্কমৰ্থতঃ পশো ৰ্নাম তস্য নাম্নঃ সংখ্যাঙ্কং ৱা ধাৰযন্তি তান্ ৱিনা পৰেণ কেনাপি ক্ৰযৱিক্ৰযে কৰ্ত্তুং ন শক্যেতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তস্মাদ্ যে তং কলঙ্কমর্থতঃ পশো র্নাম তস্য নাম্নঃ সংখ্যাঙ্কং ৱা ধারযন্তি তান্ ৱিনা পরেণ কেনাপি ক্রযৱিক্রযে কর্ত্তুং ন শক্যেতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တသ္မာဒ် ယေ တံ ကလင်္ကမရ္ထတး ပၑော ရ္နာမ တသျ နာမ္နး သံချာင်္ကံ ဝါ ဓာရယန္တိ တာန် ဝိနာ ပရေဏ ကေနာပိ ကြယဝိကြယေ ကရ္တ္တုံ န ၑကျေတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tasmAd yE taM kalagkamarthataH pazO rnAma tasya nAmnaH saMkhyAgkaM vA dhArayanti tAn vinA parENa kEnApi krayavikrayE karttuM na zakyEtE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:17
11 अन्तरसन्दर्भाः  

itaH paraM ko.api mAM na klishnAtu yasmAd ahaM svagAtre prabho ryIshukhrIShTasya chihnAni dhAraye|


aparaM kShudramahaddhanidaridramuktadAsAn sarvvAn dakShiNakare bhAle vA kala NkaM grAhayati|


atra j nAnena prakAshitavyaM| yo buddhivishiShTaH sa pashoH saMkhyAM gaNayatu yataH sA mAnavasya saMkhyA bhavati| sA cha saMkhyA ShaTShaShTyadhikaShaTshatAni|


teShAM yAtanAyA dhUmo .anantakAlaM yAvad udgamiShyati ye cha pashuM tasya pratimA ncha pUjayanti tasya nAmno .a NkaM vA gR^ihlanti te divAnishaM ka nchana virAmaM na prApsyanti|


tatpashchAd tR^itIyo dUta upasthAyochchairavadat, yaH kashchita taM shashuM tasya pratimA ncha praNamati svabhAle svakare vA kala NkaM gR^ihlAti cha


vahnimishritasya kAchamayasya jalAshayasyAkR^itirapi dR^iShTA ye cha pashostatpratimAyAstannAmno .a Nkasya cha prabhUtavantaste tasya kAchamayajalAshayasya tIre tiShThanta IshvarIyavINA dhArayanti,


tasyA bhAle nigUDhavAkyamidaM pR^ithivIsthaveshyAnAM ghR^iNyakriyANA ncha mAtA mahAbAbiliti nAma likhitam Aste|


anantaraM mayA siMhAsanAni dR^iShTAni tatra ye janA upAvishan tebhyo vichArabhAro .adIyata; anantaraM yIshoH sAkShyasya kAraNAd IshvaravAkyasya kAraNAchcha yeShAM shirashChedanaM kR^itaM pashostadIyapratimAyA vA pUjA yai rna kR^itA bhAle kare vA kala Nko .api na dhR^itasteShAm AtmAno .api mayA dR^iShTAH, te prAptajIvanAstadvarShasahasraM yAvat khrIShTena sArddhaM rAjatvamakurvvan|


tasya vadanadarshanaM prApsyanti bhAleShu cha tasya nAma likhitaM bhaviShyati|


yo jano jayati tamahaM madIyeshvarasya mandire stambhaM kR^itvA sthApayisyAmi sa puna rna nirgamiShyati| apara ncha tasmin madIyeshvarasya nAma madIyeshvarasya puryyA api nAma arthato yA navInA yirUshAnam purI svargAt madIyeshvarasya samIpAd avarokShyati tasyA nAma mamApi nUtanaM nAma lekhiShyAmi|


Ishvarasya dAsA yAvad asmAbhi rbhAleShu mudrayA NkitA na bhaviShyanti tAvat pR^ithivI samudro taravashcha yuShmAbhi rna hiMsyantAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्