प्रकाशितवाक्य 13:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script15 aparaM tasya pashoH pratimA yathA bhAShate yAvantashcha mAnavAstAM pashupratimAM na pUjayanti te yathA hanyante tathA pashupratimAyAH prANapratiShThArthaM sAmarthyaM tasmA adAyi| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari15 अपरं तस्य पशोः प्रतिमा यथा भाषते यावन्तश्च मानवास्तां पशुप्रतिमां न पूजयन्ति ते यथा हन्यन्ते तथा पशुप्रतिमायाः प्राणप्रतिष्ठार्थं सामर्थ्यं तस्मा अदायि। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script15 অপৰং তস্য পশোঃ প্ৰতিমা যথা ভাষতে যাৱন্তশ্চ মানৱাস্তাং পশুপ্ৰতিমাং ন পূজযন্তি তে যথা হন্যন্তে তথা পশুপ্ৰতিমাযাঃ প্ৰাণপ্ৰতিষ্ঠাৰ্থং সামৰ্থ্যং তস্মা অদাযি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script15 অপরং তস্য পশোঃ প্রতিমা যথা ভাষতে যাৱন্তশ্চ মানৱাস্তাং পশুপ্রতিমাং ন পূজযন্তি তে যথা হন্যন্তে তথা পশুপ্রতিমাযাঃ প্রাণপ্রতিষ্ঠার্থং সামর্থ্যং তস্মা অদাযি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script15 အပရံ တသျ ပၑေား ပြတိမာ ယထာ ဘာၐတေ ယာဝန္တၑ္စ မာနဝါသ္တာံ ပၑုပြတိမာံ န ပူဇယန္တိ တေ ယထာ ဟနျန္တေ တထာ ပၑုပြတိမာယား ပြာဏပြတိၐ္ဌာရ္ထံ သာမရ္ထျံ တသ္မာ အဒါယိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script15 aparaM tasya pazOH pratimA yathA bhASatE yAvantazca mAnavAstAM pazupratimAM na pUjayanti tE yathA hanyantE tathA pazupratimAyAH prANapratiSThArthaM sAmarthyaM tasmA adAyi| अध्यायं द्रष्टव्यम् |
anantaraM mayA siMhAsanAni dR^iShTAni tatra ye janA upAvishan tebhyo vichArabhAro .adIyata; anantaraM yIshoH sAkShyasya kAraNAd IshvaravAkyasya kAraNAchcha yeShAM shirashChedanaM kR^itaM pashostadIyapratimAyA vA pUjA yai rna kR^itA bhAle kare vA kala Nko .api na dhR^itasteShAm AtmAno .api mayA dR^iShTAH, te prAptajIvanAstadvarShasahasraM yAvat khrIShTena sArddhaM rAjatvamakurvvan|