Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 anantaraM pR^ithivIta udgachChan apara ekaH pashu rmayA dR^iShTaH sa meShashAvakavat shR^i NgadvayavishiShTa AsIt nAgavachchAbhAShata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अनन्तरं पृथिवीत उद्गच्छन् अपर एकः पशु र्मया दृष्टः स मेषशावकवत् शृङ्गद्वयविशिष्ट आसीत् नागवच्चाभाषत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অনন্তৰং পৃথিৱীত উদ্গচ্ছন্ অপৰ একঃ পশু ৰ্মযা দৃষ্টঃ স মেষশাৱকৱৎ শৃঙ্গদ্ৱযৱিশিষ্ট আসীৎ নাগৱচ্চাভাষত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অনন্তরং পৃথিৱীত উদ্গচ্ছন্ অপর একঃ পশু র্মযা দৃষ্টঃ স মেষশাৱকৱৎ শৃঙ্গদ্ৱযৱিশিষ্ট আসীৎ নাগৱচ্চাভাষত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အနန္တရံ ပၖထိဝီတ ဥဒ္ဂစ္ဆန် အပရ ဧကး ပၑု ရ္မယာ ဒၖၐ္ဋး သ မေၐၑာဝကဝတ် ၑၖင်္ဂဒွယဝိၑိၐ္ဋ အာသီတ် နာဂဝစ္စာဘာၐတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 anantaraM pRthivIta udgacchan apara EkaH pazu rmayA dRSTaH sa mESazAvakavat zRggadvayaviziSTa AsIt nAgavaccAbhASata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:11
17 अन्तरसन्दर्भाः  

apara ncha ye janA meShaveshena yuShmAkaM samIpam AgachChanti, kintvantardurantA vR^ikA etAdR^ishebhyo bhaviShyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalena tAn parichetuM shaknutha|


yatastAdR^ishA lokA asmAkaM prabho ryIshukhrIShTasya dAsA iti nahi kintu svodarasyaiva dAsAH; aparaM praNayavachanai rmadhuravAkyaishcha saralalokAnAM manAMsi mohayanti|


yashcha jano vipakShatAM kurvvan sarvvasmAd devAt pUjanIyavastushchonnaMsyate svam Ishvaramiva darshayan Ishvaravad Ishvarasya mandira upavekShyati cha tena vinAshapAtreNa pApapuruSheNodetavyaM|


aparaM tayoH sAkShye samApte sati rasAtalAd yenotthitavyaM sa pashustAbhyAM saha yuddhvA tau jeShyati haniShyati cha|


tato nAgo yoShite kruddhvA tadvaMshasyAvashiShTalokairarthato ya IshvarasyAj nAH pAlayanti yIshoH sAkShyaM dhArayanti cha taiH saha yoddhuM nirgatavAn|


tataH paramahaM sAgarIyasikatAyAM tiShThan sAgarAd udgachChantam ekaM pashuM dR^iShTavAn tasya dasha shR^i NgANi sapta shirAMsi cha dasha shR^i NgeShu dasha kirITAni shiraHsu cheshvaranindAsUchakAni nAmAni vidyante|


tasmAd ye taM kala NkamarthataH pasho rnAma tasya nAmnaH saMkhyA NkaM vA dhArayanti tAn vinA pareNa kenApi krayavikraye karttuM na shakyete|


yashcha nAgastasmai pashave sAmarthyaM dattavAn sarvve taM prANaman pashumapi praNamanto .akathayan, ko vidyate pashostulyastena ko yoddhumarhati|


anantaraM nAgasya vadanAt pasho rvadanAt mithyAbhaviShyadvAdinashcha vadanAt nirgachChantastrayo .ashuchaya AtmAno mayA dR^iShTAste maNDUkAkArAH|


mama dR^iShTigocharasthA sA nArI pavitralokAnAM rudhireNa yIshoH sAkShiNAM rudhireNa cha mattAsIt tasyA darshanAt mamAtishayam Ashcharyyaj nAnaM jAtaM|


tvayA dR^iShTo .asau pashurAsIt nedAnIM varttate kintu rasAtalAt tenodetavyaM vinAshashcha gantavyaH| tato yeShAM nAmAni jagataH sR^iShTikAlam Arabhya jIvanapustake likhitAni na vidyante te pR^ithivInivAsino bhUtam avarttamAnamupasthAsyanta ncha taM pashuM dR^iShTvAshcharyyaM maMsyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्