Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 12:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 sa svalA NgUlena gaganasthanakShatrANAM tR^itIyAMsham avamR^ijya pR^ithivyAM nyapAtayat| sa eva nAgo navajAtaM santAnaM grasitum udyatastasyAH prasaviShyamANAyA yoShito .antike .atiShThat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 स स्वलाङ्गूलेन गगनस्थनक्षत्राणां तृतीयांशम् अवमृज्य पृथिव्यां न्यपातयत्। स एव नागो नवजातं सन्तानं ग्रसितुम् उद्यतस्तस्याः प्रसविष्यमाणाया योषितो ऽन्तिके ऽतिष्ठत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 স স্ৱলাঙ্গূলেন গগনস্থনক্ষত্ৰাণাং তৃতীযাংশম্ অৱমৃজ্য পৃথিৱ্যাং ন্যপাতযৎ| স এৱ নাগো নৱজাতং সন্তানং গ্ৰসিতুম্ উদ্যতস্তস্যাঃ প্ৰসৱিষ্যমাণাযা যোষিতো ঽন্তিকে ঽতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 স স্ৱলাঙ্গূলেন গগনস্থনক্ষত্রাণাং তৃতীযাংশম্ অৱমৃজ্য পৃথিৱ্যাং ন্যপাতযৎ| স এৱ নাগো নৱজাতং সন্তানং গ্রসিতুম্ উদ্যতস্তস্যাঃ প্রসৱিষ্যমাণাযা যোষিতো ঽন্তিকে ঽতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သ သွလာင်္ဂူလေန ဂဂနသ္ထနက္ၐတြာဏာံ တၖတီယာံၑမ် အဝမၖဇျ ပၖထိဝျာံ နျပါတယတ်၊ သ ဧဝ နာဂေါ နဝဇာတံ သန္တာနံ ဂြသိတုမ် ဥဒျတသ္တသျား ပြသဝိၐျမာဏာယာ ယောၐိတော 'န္တိကေ 'တိၐ္ဌတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 sa svalAggUlEna gaganasthanakSatrANAM tRtIyAMzam avamRjya pRthivyAM nyapAtayat| sa Eva nAgO navajAtaM santAnaM grasitum udyatastasyAH prasaviSyamANAyA yOSitO 'ntikE 'tiSThat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 12:4
22 अन्तरसन्दर्भाः  

yUyaM shaitAn pituH santAnA etasmAd yuShmAkaM piturabhilAShaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya leshopi nAsti kAraNAdataH sa satyatAyAM nAtiShThat sa yadA mR^iShA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mR^iShAbhAShI mR^iShotpAdakashcha|


yUyaM prabuddhA jAgratashcha tiShThata yato yuShmAkaM prativAdI yaH shayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiShyAmIti mR^igayate,


tataH paraM svarge saMgrAma upApiShThat mIkhAyelastasya dUtAshcha tena nAgena sahAyudhyan tathA sa nAgastasya dUtAshcha saMgrAmam akurvvan, kintu prabhavituM nAshaknuvan


aparaM sa mahAnAgo .arthato diyAvalaH (apavAdakaH) shayatAnashcha (vipakShaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kR^itsnaM naralokaM bhrAmayati sa pR^ithivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


mayA dR^iShTaH sa pashushchitravyAghrasadR^ishaH kintu tasya charaNau bhallUkasyeva vadana ncha siMhavadanamiva| nAgane tasmai svIyaparAkramaH svIyaM siMhAsanaM mahAdhipatya nchAdAyi|


yashcha nAgastasmai pashave sAmarthyaM dattavAn sarvve taM prANaman pashumapi praNamanto .akathayan, ko vidyate pashostulyastena ko yoddhumarhati|


anantaraM nAgasya vadanAt pasho rvadanAt mithyAbhaviShyadvAdinashcha vadanAt nirgachChantastrayo .ashuchaya AtmAno mayA dR^iShTAste maNDUkAkArAH|


aparaM tvayA dR^iShTA yoShit sA mahAnagarI yA pR^ithivyA rAj nAm upari rAjatvaM kurute|


aparaM nAgo .arthataH yo vR^iddhaH sarpo .apavAdakaH shayatAnashchAsti tameva dhR^itvA varShasahasraM yAvad baddhavAn|


aparaM tR^itIyadUtena tUryyAM vAditAyAM dIpa iva jvalantI ekA mahatI tArA gagaNAt nipatya nadInAM jalaprasravaNAnA nchoparyyAvatIrNA|


tasyAstArAyA nAma nAgadamanakamiti, tena toyAnAM tR^itIyAMshe nAgadamanakIbhUte toyAnAM tiktatvAt bahavo mAnavA mR^itAH|


aparaM chaturthadUtena tUryyAM vAditAyAM sUryyasya tR^itIyAMshashchandrasya tR^itIyAMsho nakShatrANA ncha tR^itIyAMshaH prahR^itaH, tena teShAM tR^itIyAMshe .andhakArIbhUte divasastR^itIyAMshakAlaM yAvat tejohIno bhavati nishApi tAmevAvasthAM gachChati|


prathamena tUryyAM vAditAyAM raktamishritau shilAvahnI sambhUya pR^ithivyAM nikShiptau tena pR^ithivyAstR^itIyAMsho dagdhaH, tarUNAmapi tR^itIyAMsho dagdhaH, haridvarNatR^iNAni cha sarvvANi dagdhAni|


anantaraM dvitIyadUtena tUryyAM vAditAyAM vahninA prajvalito mahAparvvataH sAgare nikShiptastena sAgarasya tR^itIyAMsho raktIbhUtaH


sAgare sthitAnAM saprANAnAM sR^iShTavastUnAM tR^itIyAMsho mR^itaH, arNavayAnAnAm api tR^itIyAMsho naShTaH|


vR^ishchikAnAmiva teShAM lA NgUlAni santi, teShu lA NgUleShu kaNTakAni vidyante, aparaM pa ncha mAsAn yAvat mAnavAnAM hiMsanAya te sAmarthyaprAptAH|


teShAM vAjinAM balaM mukheShu lA NgUleShu cha sthitaM, yatasteShAM lA NgUlAni sarpAkArANi mastakavishiShTAni cha taireva te hiMsanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्